________________
२७२
५
१०
पण्णवणासुते सोलसमे पभोगपए
[सु० १११२
१११२. से किं तं णावागती १ २ जण्णं णावा पुव्वत्रेयालीओ दाहिणवेयालिं जलपणं गच्छति, दाहिणवेयालीओ वा अवरवेयालिं जलपहेणं गच्छति । से तं णावागती ७ ।
२०
१११३. से किं तं णयगती १ २ जण्णं णेगम-संगह-ववहार-उज्जुसुयसद- समभिरूढ - एवंभूयाणं णयाणं जा गती, अहवा सव्वणया वि जं इच्छंति । सेतं यगती ८ ।
१११४. से किं तं छायागती १ २ जेण्णं हयच्छायं वा यच्छायं वा नरच्छायं वा किन्नरच्छायं वा महोरगच्छायं वा गंधव्वच्छायं वा उसहच्छायं वा रहच्छायं वा छत्तच्छायं वा उवसंपज्जित्ता णं गच्छति । से त्तं छायागती ९ ।
१११५. से किं तं छायाणुवातमती १ २ जैण्णं पुरिसं छाया अणुगच्छति णो पुरिसे छायं अणुगच्छति । से तं छायाणुवातगती १० ।
१११६. से किं तं लेस्सागती ? २ जेण्णं कण्हलेस्सा णीललेस्सं पप्प तारूवत्ताए तावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुज्जो भुज्जो परिणमति, एवं नीललेस्सा काउलेस्सं पंप्प तारूवत्ताए जाव ताफासत्ताए परिणमति, एवं १५ काउलेस्सा वि तेउलेस्सं, तेउलेस्सा वि पम्हलेस्सं, पम्हलेस्सा वि सुक्कलेस्सं पप्प तारूवत्ताए जाव परिणमति । से त्तं लेस्सागती ११ ।
१११७. से किं तं लेस्साणुवायगती ? २ जल्लेस्साइं दव्वाइं परियाइत्ता कालं करेति तल्लेस्सेसु उववज्जति । तं जहा - कण्हलेस्सेसु वा जाव सुक्कलेस्सेसु वा । सेत्तं लेस्साणुवायगती १२ ।
१११८. से किं तं उद्दिस्सपविभत्तगती १ २ जेणं आयरियू वा उवज्झायं वा थेरं वा पवत्तिं वा गणिं वा गणहरं वा गणावच्छेइयं वा उद्दिसिय २ गच्छति । से त्तं उद्दिस्सपविभत्तगती १३ ।
१११९. से किं तं चउपुरिसपविभत्तगती १ २ से जहाणामए चत्तारि पुरिसा संमगं पट्टिता समगं पज्जवट्ठिया १ समगं पट्ठिया विसमं पज्जवट्ठिया २ विसमं
१, ३. जेणं म० पु१ पु२ ॥ २. गतच्छायं जे० ध० म० ॥ ४ पुरिसो पु२ ॥ ५. जण्डं क° २ ॥ ६, ८. उद्दिसियविभ° म० प्र० ५१ ५२ ॥ ७ च्छेदं वा म० प्र० ॥ ९. समगं पज्जवट्ठिया समगं पट्टिया १ समगं पज्जवट्ठिया विसमं पट्ठिया २ विसमं पज्जवट्ठिया समगं पट्टिया ३ विसमं पज्जवट्टिया विसमं पट्टिया ४ । से मु०, अशुद्धटी का प्रत्यन्तरगलितपाठोपलब्धेः परावर्तितोऽयं श्रान्तिजनितः पाठभेदो मुद्रितादर्शे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org