SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २६२ पण्णवणासुत्ते सोलसमे पओगपए [सु. १०७४कायप्पओगे ३ कम्मासरीरकायप्पओगे ४ । एवं जाव चउरिंदियाणं। १०७४. पंचेंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! तेरसविहे पओगे पण्णते। तं जहा-सच्चमणप्पओगे १ मोसमणप्पओगे २ सच्चामोसमणप्पओगे ३ असच्चामोसमणप्पओगे ४ एवं वइप्पओगे वि ८ ओरालियसरीरकायप्पओगे ९ ५ ओरालियमीससरीरकायप्पओगे १० वेउब्वियसरीरकायप्पओगे ११ वेउब्वियमीससरीरकायप्पओगे १२ कम्मासरीरकायप्पओगे १३।। १०७५. मणूसाणं पुच्छा। गोयमा ! पण्णरसविहे पओगे पण्णत्ते । तं जहा-सचमणप्पओगे १ जाव कम्मासरीरकायप्पओगे १५। । १०७६. वाणमंतर-जोतिसिय-वेमाणियाणं जहा णेरइयाणं (सु.१०७०)। [सुत्तं १०७७. जीवेसु विभागेणं पओगपरूवणं] १०७७. जीवा णं भंते ! किं सच्चमणप्पओगी जाव किं कम्मासरीरकायप्पओगी ? गोयमा ! जीवा सव्वे वि ताव होजा सच्चमणप्पओगी वि जाव वेउव्वियमीससरीरकायप्पओगी वि कम्मासरीरकायप्पओगी वि, अहवेगे य आहारगसरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगिणो य २ अहवेगे य आहारगमीससरीरकायप्पओगी य ३ अहवेगे य आहारगमीससरीरकायप्पओगिणो य ४ चउभंगो, अहवेगे य आहारगसरीरकायप्पओगी य आहारगमीसासरीरकायप्पओगी य १ अहवेगे य आहारगसरीरकायप्पओगी य आहारगैमीसासरीरकायप्पओगिणो य २ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमी सासरीरकायप्पओगी य ३ अहवेगे य आहारगसरीरकायप्पओगिणो य आहारगमी२० सासरीरकायप्पओगिणो य ४, एए जीवाणं अट्ठ भंगा। ...... [सुत्तं १०७८. नेरइएसु विभागेणं पओगपरूवणं] १०७८. णेरइया णं भंते ! किं सच्चमणप्पओगी जाव किं कम्मासरीरकायप्पओगी ? गोयमा ! णेरइया सव्वे वि ताव होज्जा सच्चमणप्पओगी वि जाव 1. अस्मिन् षोडशे पदे यत्र यत्र अहवेगे इति पाठोऽस्ति तत्र तत्र जे० ध० प्रत्योः बाहुल्येन अहवेते इति पाठः, क्वचिच्च अहवेए इति पाठ उपलभ्यते, एकस्मिन्नपि स्थाने महवेगे इति पाटो नोपलभ्यते ॥ २-५. गमीसस प्र० पुर। एवमन्यत्रापि प्रत्यन्तरेषु मीसासरीर मीससरीर' इति पाठभेदान्यतमः पाठः क्वचित् क्वचिदुपलभ्यते, क्वचिच्च °मीसगसरीर इत्यपि ॥. . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy