SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २६० पण्णवणासुत्ते पनरसमं इंदियपयं । [सु. १०६११०६१. पंचेंदियतिरिक्खजोणियस्स जाव ईसाणस्स जहा असुरकुमारस्स (सु.१०५९) । णवरं मणूसस्स पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि त्ति भाणियव्वं । १०६२. सणकुमार जाव गेवेज्जगस्स जहा णेरइयस्स (सु. १०५७-५८) । १०६३. विजय-वेजयंत- जयंत अपराजियदेवस्स अतीया अणंता, बद्धेलगा पंच, पुरेंक्खडा पंच वा दस वा पण्णरस वा संखेज्जा वा । सव्वट्टसिद्धगदेवस्स अतीता अनंता, बद्धेलगा पंच, केवतिया पुरेक्खडा ? पंच | १०६४. णेरइयाणं भंते! केवइया भाविंदिया अतीया १ गोयमा ! अनंता । केवतिया बद्धे लगा ? असंखज्जा । केवतिया पुरेक्खडा ? अनंता । एवं १० जहा दव्विंदिएस पोहत्तेणं दंडओ भणिओ तहा भाविंदिएसु वि पोहत्तेणं दंडओ भाणियव्त्रो, णवरं वणप्फइकाइयाणं बद्धेलगा वि अनंता । १०६५. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवइया भाविंदिया अतीता १ गोयमा ! अणंता, बद्धेलगा पंच, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि पंच वा दस वा पण्णरस वा संखेज्जा वा असंखेज्जा वा अणंता वा । १५ एवं असुरकुमारते जाव थणियकुमारत्ते, णवरं बद्धेलगा णत्थि । २५ १०६६. [१] पुढविक्वाइयत्ते जाव बेइंदियत्ते जहा दविदिया । [२] तेइंदियत्ते तहेव, णवरं पुरेक्खडा तिण्णि वा छ वा णव वा संखेज्जा वा असंखेज्जा वा अणंता वा । [३] एवं चउरिं दित्ते वि । णवरं पुरेक्खडा चत्तारि वा अट्ठ वा बार वा संखेज्जा वा असंखेज्जा वा अनंता वा । २० १०६७. एवं एते चैव गमा चत्तारि णेयव्वा जे चेव दव्विदिए । नवरं तइयगमे जाणियव्वा जस्स जइ इंदिया ते पुरेक्खडेसु मुणेयव्वा । चउत्थगमे जव दव्वेंदिया जाव सव्वसिद्धगदेवाणं सव्वट्टसिद्धगदेवत्ते केवतिया भाविंदिया अतीता ? णत्थि, बद्धे लगा संखेज्जा, पुरेक्खडा णत्थि । १२ ॥ [ ॥ बीओ उद्देसो समत्तो ॥ ] ॥ पण्णवणार भगवतीए पनरसमं इंदियपर्यं समतं ॥ १. वा असंखेजा वा । सव्वद्ध भ० म० पु१ ५३ ॥ २-३ माराणं ध० म० प्र० ५१ ५३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy