SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ १०४३] ११. दविदियदारं। २५५ [४] एगमेगस्स णं भंते ! णेरइयस्स बेइंदियत्ते केवतिया दबिंदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धलगा १ गोयमा ! णत्थि। केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि, जस्सऽस्थि दो वा चत्तारि वा छ वा संखेजा वा असंखेजा वा अणंता वा। एवं तेइंदियत्ते वि, णवरं पुरेक्खडा चत्तारि वा अट्ट वा बारस वो संखेज्जा वा असंखेजा वा अणंता वा। ५ एवं चउरिदियत्ते वि नवरं पुरेक्खडा छ वा बारस वा अट्ठारस वा संखेजा वा असंखेजा वा अणंता वा। [५] पंचेंदियतिरिक्खजोणियत्ते जहा असुरकुमारत्ते। [६] मणूसत्ते वि एवं चेव । णवरं केवतिया पुरेक्खडा ? गोयमा ! अट्ठ वा सोलस वा चउवीसा वा संखेजा वा असंखेजा वा अणंता वा। सव्वेसिं १० मणूसवज्जाणं पुरेक्खडा मणूसत्ते कस्सइ अस्थि कस्सइ णत्थि त्ति एवं ण वुचति । [७] वाणमंतर-जोइसिय-सोहम्मग जाव गेवेज्जगदेवत्ते अतीया अणंता; बद्धेल्लगा णस्थि; पुरेक्खडा कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेजा वा अणंता वा। [८] एगमेगस्स णं भंते ! णेरइयस्स विजय-वेजयंत-जयंत-अपराजिय- १५ देवत्ते केवतिया दव्विंदिया अतीया ? गोयमा ! णत्थि। केवतिया बद्धेल्लगा ? गोयमा ! णत्थि। केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि अट्ट वा सोलस वा। [९] सव्वट्ठसिद्धगदेवत्ते अतीया णत्थि; बद्धलगा णत्थि; पुरेक्खडा कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि अट्ठ। २० १०४२. एवं जहा णेरइयदंडओ णीओ तहा असुरकुमारेण वि णेयव्वो जाव पंचेंदियतिरिक्खजोणिएणं । णवरं जस्स सट्ठाणे जति बद्धलगा तस्स तइ भाणियव्वा। १०४३. [१] एगमेगस्स णं भंते ! मणूसस्स णेरयइत्ते केवतिया दव्वेंदिया अतीया ? गोयमा ! अणंता। केवतिया बद्धेल्लया ? गोयमा ! णत्थि। २५ केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अस्थि कस्सइ णस्थि, जस्सऽत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अणंता वा। १. जस्सऽथि एक्को वा दो वा म० पु१ पु३ ॥ २. वा सोलस वा [वीसं वा] चउच्वीसा वा जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy