SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ૮૨૬] सोलहव हवयणपरूवणार । २२१ सच्चभासत्ताए णिसिरति ? मोसभासत्ताए णिसिरति ? सच्चामोसभासत्ताए णिसिरति ? असच्चामोसभासत्ताए णिसिरति ? गोयमा ! णो सच्चभासत्ताए णिसिरति, मोस - भासत्ताए णिसिरति, णो सच्चामोसभासत्ताए णिसिरति, जो असच्चामासभासत्ताए णिसिरति । ८९४. एवं सच्चामोसभासत्ता व । ८९५. असच्चामोसभासत्ताए वि एवं चेव । णवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिति । जाए चेव गेण्हति ताए चेव णिसिरति । एवं एते गत्त-पुत्तिया अट्ठ दंडगा भाणियव्वा । [ सुत्ताई ८९६ - ९००, सोलस विहवयणपरूवणाइ ] ८९६. कतिविहे णं भंते ! वयणे पण्णत्ते ? गोयमा ! सोलसविहे वयणे १० पण्णत्ते । तं जहा- एगवयणे १ दुवयणे २ बहुवयणे ३ इत्थिवयणे ४ पुमवयणे ५ णपुंसगवयणे ६ अज्झत्थवयणे ७ उवणीयवयणे ८ अवणीयवयणे ९ उवणीयावणीयवयणे १० अवणीयउवणीयवयणे ११ तीतक्यणे १२ पडुप्पन्नवयणे १३ अणागयवयणे १४ पच्चक्खवयणे १५ परोक्खवयणे १६ । ८९७. इच्चेयं भंते! एगवयणं वा जाव परोक्खवयणं वा वयमाणे १५ पण्णवणी णं एसा भासा ? ण एसा भासा मोसा ? हंता गोयमा ! इच्चेयं एगवयणं वा जाव परोक्खवयणं वा वयमाणे पण्णवणी णं एसा भासा, ण एसा भासा मोसा । ८९८. कंति ण भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चत्तारि भासज्जाया पण्णत्ता । तं जहा - सच्चमेगं भासज्जायं ? बितियं मोसं भासज्जायं २ २० ततियं सच्चामोसं भासज्जायं ३ चउत्थं असच्चामोसं भासज्जायं ४ | ८९९. इच्चेयाइं भंते ! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ? गोयमा ! इच्चेयाइं चत्तारि भासज्जायाइं आउत्तं भासमाणे आराहए, णो विराहए। तेण परं अस्संजयाऽविरयाऽपडियाऽपच्चक्खायपावकम्मे सच्चं वा भासं भासतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे णो आराहए, विराहए । १. ८७० तमसूत्रसमानमेतत् सूत्रं सम्बन्धयोजनार्थमुपन्यस्तमित्यतो न पुनरुक्तदोषावहम्, सर्वेष्वपि सूत्रादर्शेषूपलभ्यते चापि ॥ २. भासतो इति पाठः पुरप्रतौ शोधकप्रक्षिप्त उपलभ्यते ॥ Jain Education International For Private & Personal Use Only २५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy