________________
૮૨૬]
सोलहव
हवयणपरूवणार ।
२२१
सच्चभासत्ताए णिसिरति ? मोसभासत्ताए णिसिरति ? सच्चामोसभासत्ताए णिसिरति ? असच्चामोसभासत्ताए णिसिरति ? गोयमा ! णो सच्चभासत्ताए णिसिरति, मोस - भासत्ताए णिसिरति, णो सच्चामोसभासत्ताए णिसिरति, जो असच्चामासभासत्ताए णिसिरति ।
८९४. एवं सच्चामोसभासत्ता व ।
८९५. असच्चामोसभासत्ताए वि एवं चेव । णवरं असच्चामोसभासत्ताए विगलिंदिया तहेव पुच्छिति । जाए चेव गेण्हति ताए चेव णिसिरति । एवं एते गत्त-पुत्तिया अट्ठ दंडगा भाणियव्वा ।
[ सुत्ताई ८९६ - ९००, सोलस विहवयणपरूवणाइ ]
८९६. कतिविहे णं भंते ! वयणे पण्णत्ते ? गोयमा ! सोलसविहे वयणे १० पण्णत्ते । तं जहा- एगवयणे १ दुवयणे २ बहुवयणे ३ इत्थिवयणे ४ पुमवयणे ५ णपुंसगवयणे ६ अज्झत्थवयणे ७ उवणीयवयणे ८ अवणीयवयणे ९ उवणीयावणीयवयणे १० अवणीयउवणीयवयणे ११ तीतक्यणे १२ पडुप्पन्नवयणे १३ अणागयवयणे १४ पच्चक्खवयणे १५ परोक्खवयणे १६ ।
८९७. इच्चेयं भंते! एगवयणं वा जाव परोक्खवयणं वा वयमाणे १५ पण्णवणी णं एसा भासा ? ण एसा भासा मोसा ? हंता गोयमा ! इच्चेयं एगवयणं वा जाव परोक्खवयणं वा वयमाणे पण्णवणी णं एसा भासा, ण एसा भासा मोसा ।
८९८. कंति ण भंते ! भासज्जाया पण्णत्ता ? गोयमा ! चत्तारि भासज्जाया पण्णत्ता । तं जहा - सच्चमेगं भासज्जायं ? बितियं मोसं भासज्जायं २ २० ततियं सच्चामोसं भासज्जायं ३ चउत्थं असच्चामोसं भासज्जायं ४ |
८९९. इच्चेयाइं भंते ! चत्तारि भासज्जायाइं भासमाणे किं आराहए विराहए ? गोयमा ! इच्चेयाइं चत्तारि भासज्जायाइं आउत्तं भासमाणे आराहए, णो विराहए। तेण परं अस्संजयाऽविरयाऽपडियाऽपच्चक्खायपावकम्मे सच्चं वा भासं भासतो मोसं वा सच्चामोसं वा असच्चामोसं वा भासं भासमाणे णो आराहए, विराहए ।
१. ८७० तमसूत्रसमानमेतत् सूत्रं सम्बन्धयोजनार्थमुपन्यस्तमित्यतो न पुनरुक्तदोषावहम्, सर्वेष्वपि सूत्रादर्शेषूपलभ्यते चापि ॥
२. भासतो इति पाठः पुरप्रतौ शोधकप्रक्षिप्त उपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
२५
www.jainelibrary.org