________________
२१८
पण्णवणासुत्ते एक्कारसमे भासापए [सु. ८७८[१७] जाइं भंते ! ओगाढाइं गेण्हति ताई किं अणंतरोगाढाई गेण्हति, परंपरोगाढाइं गेण्हति १ गोयमा ! अणंतरोगाढाइं गेण्हति, णो परंपरोगाढाइं गेण्हति ।
[१८] जाइं भंते ! अणंतरोगाढाइं गेण्हति ताई किं अणूइं गेण्हति ? बादराई गेण्हति ? गोयमा ! अणूई पि गेण्हइ बादराई पि गेण्हति ।
[१९] जाई भंते ! अणूई पि गेण्हति बायराई पि गेण्हति ताई कि उड़ें गेण्हति ? अहे गेण्हति १ तिरियं गेण्हति ? गोयमा ! उडूं पि गिण्हति, अहे वि गिण्हति, तिरियं पि गेण्हति ।।
[२०] जाइं भंते ! उडूं पि गेण्हति अहे वि गेण्हति तिरियं पि गेण्हति ताई किं आदि गेण्हति ? मज्झे गेण्हति ? पजवसाणे गेण्हति ? गोयमा ! आई पि १० गेण्हति, मज्झे वि गेण्हति, पज्जवसाणे वि गेण्हति ।
[२१] जाइं भंते ! आई पि गेण्हति मज्झे वि गेण्हति पज्जवसाणे वि गेण्हति ताइं किं सविसए गेण्हति ? अविसए गेण्हति ? गोयमा ! सविसए गेण्हति, णो अविसए गेण्हति ।
[२२] जाई भते ! सविसए गेण्हति ताई किं आणुपुट्विं गेण्हति ? . १५ अणाणुपुट्विं गेण्हति ? गोयमा ! आणुपुट्विं गेण्हति, णो अणाणुपुट्विं गेण्हति ।
[२३] जाइं भंते ! आणुपुल्लिं गेण्हति ताइं किं तिदिसिं गेण्हति जाव छद्दिसिं गेण्हति ? गोयमा ! णियमा छद्दिसिं गेण्हति ।
पुट्ठोगाढ अणंतर अणू य तह बायरे य उडमहे । आदि विसयाऽऽणुपुग्विं णियमा तह छद्दिसिं चेव ॥ १९८॥
८७८. जीवे णं भंते ! जाइं दव्वाइं भासत्ताए गेण्हति ताइं किं संतरं गेण्हति ? निरंतरं गेण्हति ? गोयमा! संतरं पि गेण्हति निरंतरं पि गेण्हति । संतरं गिण्हमाणे जहण्णेणं एगं समयं, उक्कोसेणं असंखेजसमए अंतरं कट्ट गेण्हति । निरंतरं गिण्हमाणे जहण्णेणं दो समए, उक्कोसेणं असंखेजसमए अणुसमयं अविरहियं निरंतरं गेण्हति ।
८७९. जीवे णं भंते ! जाई दवाई भासत्ताए गहियाइं णिसिरति ताई किं संतरं णिसिरति ? णिरंतरं णिसिरति ? गोयमा! संतरं णिसिरति, णो णिरंतरं णिसिरति । संतरं णिसिरमाणे एगेणं समएणं गेण्हइ एगेणं समएणं णिसिरति, न न न न न न न |
नि एएणं गहण-णिसिरणोवाएणं जहण्णेणं दुसमइयं उक्कोसेणं असंखेजसमइयं अंतोमुहुत्तियं गहण-णिसिरणोवायं(णिसिरणं) करेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org