SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ७१०] नेरइयाईणं उस्सासविरहकालो। वा ? गोयमा ! जहण्णेणं मुहुत्तपुहुत्तस्स, उक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा। ७०२. सोहम्मगदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं मुहुत्तपुहुत्तस्स, उक्कोसेणं दोण्हं पक्खाणं जाव नीससंति वा। ७०३. ईसाणगदेवा णं भंते ! केवइकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं सातिरेगस्स मुहुत्तपुहुत्तस्स, उक्कोसेणं सातिरेगाणं दोण्हं पक्खाणं जाव नीससंति वा ।। ७०४. सणंकुमारदेवा णं भंते! केवतिकालस्स आणमंति वा जाव नीससंति वा १ गोयमा ! जहण्णेणं दोण्हं पक्खाणं जाव णीससंति वा, उक्कोसेणं १० सत्तण्हं पक्खाणं जाव नीससंति वा । ७०५. माहिंदगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं सातिरेगाणं दोण्हं पक्खाणं जाव नीससंति वा, उक्कोसेणं सातिरेगाणं सत्तण्हं पक्खाणं जाव नीससंति वा। ७०६. बंभलोगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव १५ नीससंति वा ? गोयमा ! जहण्णेणं सत्तण्हं पक्खाणं जाव नीससंति वा, उक्कोसेणं दसण्हं पक्खाणं जाव नीससंति वा । ७०७. लंतगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं दसण्हं पक्खाणं जाव नीससंति वा, उक्कोसेणं चोद्दसण्हं पक्खाणं जाव नीससंति वा। ७०८. महासुक्कदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं चोदसण्हं पक्खाणं जाव नीससंति वा, उक्कोसेणं सत्तरसहं पक्खाणं जाव नीससंति वा। ७०९. सहस्सारगदेवा णं भंते ! केवतिकालस्स आणमंति वा जाव नीससंति वा ? गोयमा ! जहण्णेणं सत्तरसण्हं पक्खाणं जाव नीससंति वा, २५ उक्कोसेणं अट्ठारसण्हं पक्खाणं जाव नीससंति वा । ७१०. आणयदेवा णं भंते ! केवतिकालस्स जाव नीससंति वा ? गोयमा ! १-२. सातिरेगाणं इति जे० ध९ म० प्रतिषु नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy