SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १८२ पण्णवणासुत्ते छठे वक्कंतिपए [सु. ६८०६८०. आउ-तेउ-वाउ-वणप्फइकाइयाणं बेइंदिय-तेइंदिय-चरिंदियाण वि एवं चेव। ६८१. पंचेंदियतिरिक्खजोणिया णं भंते! कतिभागावसेसाउया परभवियाउयं पकरेंत १ गोयमा ! पंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता। तं जहा-संखेनवासाउया य असंखेजवासाउया य । तत्थ णं जे ते असंखेजवासाउया ते नियमा छम्मासावसेसाउया परभवियाउयं पकरेंति । तत्थ णं जे ते संज्जवासाउया ते दुविहा पण्णत्ता । तं जहा - सोवक्कमाउया य निरुवक्कमाउया य । तत्थ णं जे ते निरुवकमाउया ते णियमा तिभागावसेसाउया परभवियाउयं पकरेंति। तत्थ णं जे ते सोवकमाउया ते णं सिय तिभागे परभवियाउयं पकरेंति, सिय तिभागतिभागे १० य परभवियाउयं पकरेंति, सिय तिभागतिभागतिभागावसेसाउया परभवियाउयं पकरेंति । ६८२. एवं मणूसा वि। ६८३. वाणमंतर-जोइसिय-वेमाणिया जहा नेरइया । दारं ७॥ [सुत्ताई ६८४-६९२. अट्ठमं आगरिसदारं] ६८४. कतिविधे णं भंते ! आउयबंधे पण्णत्ते ? गोयमा ! छविधे आउयबंधे पण्णत्ते । तं जहा-जातिणामणिहत्ताउए १ गइनामनिहत्ताउए २ ठितीनामनिहत्ताउए ३ ओगाहणाणामणिहत्ताउए ४ पदेसणामणिहत्ताउए ५ अणुभावणामणिहत्ताउए । ६८५. नेरइयाणं भंते ! कतिविहे आउयवंधे पण्णत्ते ? गोयमा ! छविहे २० आउयबंधे पण्णत्ते। तं जहा–जातिनामनिहत्ताउए १ गतिणामनिहत्ताउए २ ठितीणामणिहत्ताउए ३ ओगाहणानामनिहत्ताउए ४ पदेसणामनिहत्ताउए ५ अणुभावणामनिहत्ताउए ६। ६८६. एवं जाव वेमाणियाणं । ६८७. जीवा णं भंते ! जातिणामणिहत्ताउयं कतिहिं आगरिसेहिं पकरेंति ? २५ गोयमा ! जहण्णेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं अट्ठहिं । ६८८. नेरइया णं भंते ! जाइनामनिहत्ताउयं कतिहिं आगरिसेहिं पकरेंति ? गोयमा ! जहण्णेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं अट्टहिं । ६८९. एवं जाव वेमाणिया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy