________________
पण्णवणासुत्ते छठे वक्कंतिपए [सु. ६६९ - [७] पंचेंदियतिरिक्खजोणिय-मणूसेसु य जहा नेरइयाणं उव्वट्टणा सम्मुच्छिमवज्जा तहा भाणितव्वा ।
[८] एवं जाव थणियकुमारा।
६६९. [१] पुढविकाइया णं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति ? ५ कहिं उववजंति ? किं नेरइएसु जाव देवेसु ? गोयमा ! नो नेरइएसु उववज्जति तिरिक्खजोणिय-मणूसेसु उववज्जंति, नो देवेसुं।
[२] एवं जहा एतेसिं चेव उववाओ तहा उव्वट्टणा वि भाणितव्वा । ६७०. एवं आउ-वणस्सइ-बेइंदिय-तेइंदिय-चउरेंदिया वि । ६७१. एवं तेऊ वाऊ वि । णवरं मणुस्सवज्जेसु उववजंति ।
६७२. [१] पंचेंदियतिरिक्खजोणिया णं भंते ! अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववजंति ? किं नेरइएसु जाव देवेसु ? गोयमा ! नेरइएसु उववजति जाव देवेसु उववति ।
[२] जदि णेरइएसु उववजंति किं रयणप्पभापुढविनेरइएसु उववजंति जाव अहेसत्तमापुढविनेरइएसु उववजंति ? गोयमा ! रयणप्पभापुढविनेरइएसु वि १५ उववजंति जाव अधेसत्तमापुढविनेरइएसु वि उववति ।।
[३] जइ तिरिक्खजोणिएसु उववजंति किं एगिदिएसु जाव पंचिंदिएसु ? गोयमा ! एगिदिएसु वि उववनंति जाव पंचेंदिएसु वि उववति ।
[४] एवं जहा एतेसिं चेव उववाओ उव्वट्टणा वि तहेव भाणितव्वा । नवरं असंखेज्जवासाउएसु वि एते उववजंति ।
[५] जति मणुस्सेसु उववनंति किं सम्मुच्छिममणुस्सेसु उववजंति गब्भवकंतियमणूसेसु उववज्जति ? गोयमा ! दोसु वि उववजंति ।
[६] एवं जहा उववाओ तहेव उव्वट्टणा वि भाणितव्वा । नवरं अकम्मभूमग-अंतरदीवग-असंखेज्जवासाउएसु वि एते उववज्जति त्ति भाणितव्वं ।
[७] जति देवेसु उववजंति किं भवणवतीसु उववनंति ? जाव किं २५ वेमाणिएसु उववनंति ? गोयमा ! सव्वेसु चेव उववति ।
[८] जति भवणवतीसु उववजंति किं असुरकुमारेसु उववजंति ? जाव थणियकुमारेसु उववजति ? गोयमा ! सव्वेसु चेव उववजति ।
१. °सु उववजंति । एवं खं०॥ २ °णा वि देववजा भाणि खं० पु२ ॥ ३. णवासीसु खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org