SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ४६७] ओगाहणाए भवणवासीणं पज्जवा । [ सुताई ४६४ - ४६५. ओगाहणाए भवणवासीणं पञ्जवा ] ४६४. [१] जहण्णोगाहणगाणं भंते! असुरकुमाराणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चति जहण्णोगाहणगाणं असुरकुमाराणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णोगाहणए असुरकुमारे जहण्णोगाहणगस्स असुरकुमारस्स दव्वट्टयाए तुले, पदेसट्टयाए तुले, ५ ओगाहणट्टयाए तुल्ले, ठितीए चउड्डाणवडिते, वन्नादीहिं छट्टाणवडिते, आभिणिबोहियणाण-सुतणाण-ओहिणाणपज्जवेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहि य छाणवडिते । [२] एवं उक्कोसोगाहणए वि । एवं अंजहन्नमणुक्को सोगाहणए वि । नवरं उक्कोसोगाहणए वि असुरकुमारे ठितीए चउट्टाणवडिते । ४६५. एवं जाव थणियकुमारा । १. अणुकोसअजह नोगाहणए जे० ॥ [ सुताई ४६६-४७२. ओगाहणाइस एर्गिदियाणं पञ्जवा ] ४६६. [१] जहण्णोगाहणगाणं भंते ! पुढविकाइयाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अनंता पज्जवा पण्णत्ता । से केणणं भंते ! एवं वुच्चति जहोगा हणगाणं पुढविकाइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णो- १५ गाहणए पुढविकाइए जहण्णोगाहणगस्स पुढविकाइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्टयाए तुल्ले, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस- फासपज्जवेहिं दोहिं अण्णाणेहिं अचक्खुदंसणपज्जवेहि य छट्टाणवडिते । [२] एवं उक्कोसोगाहणए वि । 1 २० [३] अजहण्णमणुक्कोसोगाहणए वि एवं चेव । नवरं सट्ठाणे चउट्ठाणवडिते । ४६७. [१] जहण्णद्वितीयाणं भंते ! पुढविकाइयाणं पुच्छा । गोयमा ! अणंता पज्जवा पण्णत्ता । से केणणं भंते ! एवं वुञ्चति जहण्णद्वितीयाणं पुढविकाइयाणं अनंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णठितीए पुढविकाइए जहण्णठितीयस्स पुढविकाइयस्स दव्वट्टयाए तुले, पदेसट्टयाए तुले, ओगाहणट्ठताए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस- फासपज्जवेहिं मतिअण्णाण - सुतअण्णाण - २५ अचक्खुदंसणपज्जवेहि य छट्टाणवडिते । [२] एवं उक्कोसठितीए वि । Jain Education International १४३ For Private & Personal Use Only १० www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy