SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ४५७] ओगाहणाइसु नेरइयाणं पजवा । ओगाहणट्टयाए सिय हीणे सिय तुले सिय अब्भहिए- जति हीणे असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा, अह अब्भतिए असंखेज्जतिभागअब्भतिए वा संखेज्जतिभागअब्भतिए वा संखेज्जगुणअब्भतिए वा असंखेज्जगुणअब्भतिए वा; ठितीए सिय हीणे सिय तुल्ले सिय अब्भतिए - जति हीणे असंखेज्जतिभागहीणे वा संखेज्जतिभागहीणे वा संखेज्जगुणहीणे वा असंखेज्ज - ५ गुणवा, अह अभइए असंखेजतिभाग अब्भइए वा संखेज्जतिभागअब्भहिए वा संखेज्जगुणअब्भइए वा असंखेज्जगुणअब्भहिए वा; वण्ण-गंध-रस - फासपज्जवेहिं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्टाणवडिते, 'से तेणट्टेणं गोयमा ! एवं वुच्चति अजहण्णुक्कोसोगाहणगाणं नेरइयाणं अणंता पज्जवा पण्णत्ता । ४५६. [१] जहण्णठितीयाणं भंते! नेरइयाणं केवतिया पज्जवा १ पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं वुच्चइ जहण्णद्वितीयाणं नेरइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णट्टितीए नेरइए जहण्णद्वितीयस्स नेरइयस्स दव्वट्ट्याए तुल्ले, पदेसट्टयाए तुले, ओगाहणट्टयाए चउट्टाणवडिते, ठितीए तुले, वण्ण-गंध-रस- फासपज्जवेहिं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहि य छट्टाणवडिते । [२] एवं उक्कोसतिए वि । [३] अजहण्णुक्कोसद्वितीए वि एवं चेव । णवरं सट्टाणे चउट्ठाणवडिते । ४५७. [१] जहण्णगुणकालयाणं भंते! नेरइयाणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणणं भंते ! एवं वुञ्चति जहण्णगुणकालयाणं नेरइयाणं अणंता पज्जवा पण्णत्ता ? गोयमा ! जहण्णगुणकालए २० नेरइए जहण्णगुणकालगस्स नेरइयस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए तुले, ओगाहणम्याए चउट्ठाणवाडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्ण-गंध-रस-फासपज्जवेहिं तिहिं णाणेहिं तिहिं अण्णाणेहिं तिहिं दंसणेहि य छट्टाणवडिते, से तेणट्टेणं गोयमा ! एवं बुच्चति जहण्णगुणकालयाणं नेरइयाणं अता पज्जवा पण्णत्ता । [२] एवं उक्कोसगुणकालए वि । [३] अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं कालवण्णपज्जवेहिं छाडि । १. से एएट्टेणं पु२ ॥ Jain Education International १४१ For Private & Personal Use Only १५ २५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy