SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ४. चउत्थं ठिइपयं [ सुताई ३३५ - ३४२. नेरइयठिइपण्णवणा ] ३३५. [१] नेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता १ गोयमा ! जहणेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाई | [२] अपज्ञत्तयनेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [३] पज्जत्तयणेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहणेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुहुत्तूणाई । १० ३३६. [१] रयणप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं दस वाससहस्साईं, उक्कोसेणं सागरोवमं । [२] अपज्जत्तयरयणप्पभापुढविनेरइयाणं भंते ! केवतियं कालं ठिई पण्णत्ता ? गोयमा ! जहणणेण वि अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [३] पज्जत्तयरयणप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती १५ पण्णत्ता ? गोयमा ! जहणणेणं दस वाससहस्साइं अंतोमुहुत्तूणाई, उक्कोसेणं सागरोवमं अंतोमुहुत्तूणं । ३३७. [१] सक्करप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं एगं सागरोवमं, उक्कोसेणं तिण्णि सागरोवमाई । [२] अपज्जत्तयसक्करप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती २० पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [३] पज्जत्तयसक्करप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं सागरोवमं अंतोमुहुत्तूणं, उक्कोसेणं तिण्णि सागरोवमाइं अंतोमुहुत्तूणाई । ३३८. [१] वालुयप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती २५ पण्णत्ता ? गोयमा ! जहण्णेणं तिण्णि सागरोवमाई, उक्कोसेणं सत्त सागरोवमाई | [२] अपज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [३] पज्जत्तयवालुयप्पभापुढविनेरइयाणं भंते! केवतियं कालं ठिती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy