________________
पण्णवणासुत्ते तइए बहुवत्तव्वयपए [सु. २१६_ [३] दिसाणुवाएणं सव्वत्थोवा चउरिंदिया पचत्थिमेणं, पुरथिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया ।
२१६. [१] दिसाणुवाएणं सव्वत्थोवा नेरइया पुरथिम-पञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा ।
[२] दिसाणुवाएणं सव्वत्थोवा रयणप्पभापुढविनेरइया पुरत्थिम-पञ्चत्थिमउत्तरेणं, दाहिणणं असंखेन्जगुणा ।
[३] दिसाणुवाएणं सव्वत्थोवा सक्करप्पभापुढविनेरइया पुरत्थिम-पञ्चत्थिमउत्तरेणं, दाहिणणं असंखेजगुणा।
[४] दिसाणुवाएणं सव्वत्थोवा वालुयप्पभापुढविनेरइया पुरथिम१० पचत्थिम-उत्तरेणं, दाहिणणं असंखेजगुणा।
[५] दिसाणुवातेणं सव्वत्थोवा पंकप्पभापुढविनेरइया पुरथिम-पञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा।
[६] दिसाणुवातेणं सव्वत्थोवा धूमप्पभापुढविनेरइया पुरथिम-पञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेज्जगुणा ।
[७] दिसाणुवाएणं सव्वत्थोवा तमप्पभापुढविनेरइया पुरत्थिम-पञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा।
[८] दिसाणुवाएणं सव्वत्थोवा अहेसत्तमापुढविनेरइया पुरत्थिम-पञ्चत्थिमउत्तरेणं, दाहिणेणं असंखेजगुणा ।
२१७. [१] दाहिणिलेहितो अहेसत्तमापुढविनेरइएहिंतो छट्ठीए तमाए २० पुढवीए नेरइया पुरत्थिम-पञ्चत्थिम-उत्तरेणं असंखेजगुणा, दाहिणेणं असंखेज्जगुणा ।
[२] दाहिणिल्लेहितो तमापुढविणेरइएहिंतो पंचमाए धूमप्पभाए पुढवीए नेरइया पुरथिम-पञ्चत्थिम-उत्तरेणं असंखेजगुणा, दाहिणेणं असंखेज्जगुणा ।
[३] दाहिणिल्लेहिंतो धूमप्पभापुढविनेरइएहिंतो चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिम-पञ्चत्थिम-उत्तरेणं असंखेज्जगुणा, दाहिणेणं असंखेजगुणा ।
[४] दाहिणिल्लेहिंतो पंकप्पभापुढविनेरइएहितो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिम-पञ्चत्थिम-उत्तरेणं असंखेजगुणा, दाहिणेणं असंखिज्जगुणा।
[५] दाहिणिल्लेहिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सक्करप्पभाए पुढवीए णेरइया पुरत्थिम-पञ्चत्थिम-उत्तरेणं असंखिज्जगुणा, दाहिणेणं असंखिज्जगुणा। १-२. दाहिणेहितो पु१ पु२ पु३ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org