SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ५४ पण्णवणासुत्ते बिइए ठाणपए [सु. १७४रुहिर-मंसचिक्खिललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा कक्खडफासा दुरहियासा असुभा णरगा असुभा नरगेसु वेदणाओ, एत्थ णं तमप्पभापुढविनेरइयाणं पजत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । तत्थ णं बहवे तमप्पभापुढविणेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासैणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो !। ते णं णिचं भीता णिचं तत्था णिचं तसिया णिचं उबिग्गा णिचं परममसुहं संबद्धं नरगभयं पञ्चणुभवमाणा विहरंति। १७४. कहि णं भंते ! तमतमापुढविनेरइयाणं पजत्ताऽपज्जत्ताणं ठाणा १० पण्णत्ता ? गोयमा ! तमतमाए पुढवीए अट्ठोत्तरजोयणसतसहस्सबाहलाए उवरिं अद्धतेवण्णं जोयणसहस्साइं ओगाहित्ता हिट्ठा वि अद्धतेवण्णं जोयणसहस्साई वजेत्ता मज्झे तिसु जोयणसहस्सेसु, एत्थ णं तमतमापुढविनेरइयाणं पज्जत्ताऽपजत्ताणं पंचदिसिं पंच अणुत्तरा महइमहालया महाणिरया पण्णत्ता, तं जहा-काले १ महाकाले २ रोरुए ३ महारोरुए ४ अपइट्ठाणे ५। ते णं णरगा अंतो वट्टा बाहिं १५ चउरंसा अहे खुरप्पसंठाणसंठिता निचंधयारतमसा ववगयगह-चंद-सूर-नक्खत्त जोइसपहा मेद-वसा-पूयपडल-रुहिर-मंसचिक्खल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं तमतमापुढविनेरइयाणं पजत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सहाणेणं लोयस्स असंखेजइभागे । तत्थ णं बहवे तमतमापुढविनेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता समणाउसो!। ते णं णिचं भीता णिचं तत्था णिचं तसिया णिचं उव्विग्गा णिचं परममसुहं संबद्धं णरगभयं पञ्चणुभवमाणा विहरति । आसीतं १ बत्तीसं २ अट्ठावीसं च होइ ३ वीसं च ४ । अट्ठारस ५ सोलसगं ६ अठ्ठत्तरमेव ७ हिट्ठिमया ॥१३३॥ अँडहुत्तरं च १ तीसं २ छव्वीसं चेव सतसहस्सं तु ३। अट्ठारस ४ सोलसगं ५ चोइसमहियं तु छट्ठीए ६ ॥१३४॥ २० १. तमापु पु२॥ २. सणा पर जे०॥ ३. अटूत्तरं पु२॥ ४. च ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy