SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ४८ १० १५ पण्णवणासुत्ते बिइए ठाणपए [ सुताई १५७ - १५९. बाउकायठाणाई ] १५७. कहि णं भंते ! बादरवाउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता १ गोयमा ! सट्टाणेणं सत्तसु घणवासु सत्तसु घणवायवलएसु सत्तसु तणुवाएसु सत्तसु तणुवायवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणणिखडेसु निरपसु निरयावलियासु णिरयपत्थडेसु णिरयछिद्देसु णिरयाणिखडेसु २, उड्डलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमाणणिखुडेसु ३, तिरियलोए पाईण-पडीण - दाहिण - उदीण सत्रेसु चेव लोगागासछिद्देसु लोगनिखुडेसु य ४, एत्थ णं बायरवाउकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता । उववाएणं लोयस्स असंखेज्जेसु भागेसु, समुग्घाएणं लोयस्स असंखेज्जेसु भागेसु, सट्टाणेणं लोयस्स असंखेज्जेसु भागेसु । १५८. कहि णं भंते! अपज्जत्तेबादरवाउकाइयाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरवाउक्काइयाणं पज्जत्तगाणं ठाणा तत्थेव बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता । उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जेसु भागे । [सु० १५७ १५९. कहि णं भंते ! सुहुमवाउकाइयाणं पैज्जत्तगाणं अपज्जत्तगाणं ठाणा पन्नत्ता ? गोयमा ! सुँहुमवाउकाइया जे य पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसा अणाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो ! । [ सुताई १६० - १६२ वणस्स कायठाणाई ] १६०. कहि णं भंते! बादरवणस्सइकाइयाणं पञ्चत्तगाणं ठाणी पन्नत्ता ? २० गोयमा ! सट्टाणेणं सत्तसु घणोदहीसु सत्तसु घणोदहिवलएसु १, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु २, उडूलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु ३, तिरियलोए अगडेसु तडागेसु नदीसु दहेसु वावीसु पुक्खरि - णीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्लुलेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव २५ जलासएसु जलट्ठाणेसु ४, एत्थ णं बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता । उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जइमागे । १. गाणं बादर ध० ॥ २. पज्जत्ताsपजत्ताणं ध० पु२ ॥ ३. सुहुमा वाउ जे० ॥ ४. तलागेसु ध० पु२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy