SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ बीयं परिसिटुं-सद्दाणुक्कमो मूलसदो हास हास० हासो हिट्ठिले हियय-० हिरण्णे हिरण्य० हिरण्यं हिंडया हिंसगा हिंसिएणं ही(म०) ही(अ०) हीणा सक्कयत्थो सुत्तंकाइ । मूलसहो सक्कयत्यो सुत्तंकाइ हास २६२[३]गा.६६ हेतु २६० [१०]गा.५१ हास २६२[४]गा.६८ हेतुम् २८४गा.८५ हासः २६२[१]गा.६३, हेट्ठा अधस्तात् ४२३ [१],पृ. २६२[८]गा.७६, २६२ ८७टि.५,पृ.८८टि.१० [८] हेटिमउवरिम- अधस्तनोपरितनग्रैवेयक अधस्तने __ गेवेज ३९१[८] हृदय २६२[३]गा.६७ हेट्ठिमउवरिम- अधस्तनोपरितनहिरण्यम् ४७६ ___ गेवेजए प्रैवेयकः २१६[१७] हिरण्य पृ.१२९टि.१२ हेट्रिमउवरिम- अधस्तनोपरितनप्रेवेयकः हिरण्यम् पृ.१२९टि.१२ गेवेजओ पृ.१०२टि.१ हिण्डकाः पृ.११८टि.४ हेटिमगेवेज्जए अधस्तनप्रैवेयकः हिंसकाः पृ.११८टि.४ २१६[१७ हेषितेन हेटिममज्झिम- अधस्तनमध्यमवेयकः ही-अनादरे २६२[८] गेवेजए २१६[१७] गा.७७ हेटिममज्झिम- अधस्तनमध्यमप्रैवेयकः ही-आदरे २६० [१०] गेवेजओ पृ.१०२टि.१ गा.८१ हेटिममज्झिम- अधस्तनमध्यमप्रैवेयकहीनाः ३३४गा.९८ गेवेज्जविमाणेसु विमानेषु ३९१[८] हु पृ.१०७टि.२ हेट्ठिमहेट्ठिम० अधस्तनाधस्तन ३९१[८] अभिमुखम् पृ.१८० हेट्टिमहेट्ठिमगेवेजए अधस्तनाधस्तनौवेयकः टि.८ २१६[१७] अभिमुखः ४७४ हेढिमहेटिम- अधस्तनाधरतनप्रैवेयकः अभिमुखः पृ.१८० गेवेन्जओ पृ.१०२टि.१ टि.८ हेटिमहेटिमगेवेज- अधस्तनाधस्तनप्रैवेयकहुहुकम्-कालमानविशेषः विमाणेसु विमानेषु ३९१[८] ५३२,पृ.९८टि.१ हेटिल्ले अधस्तनः ३६६ हुहुकाङ्गम् हेमवए हैमवतको हैमवतजो वा कालमानविशेषः ५३२ हुण्डम् २०५[२] हेमवए हैमवतम् ४७५ हेमवतए हैमवतको हैमवतजो वा कालमानविशेषः २०२ पृ.१२६टि. [२],३६७ हेमवय० हैमवत ३४४ हेमंतए हैमन्तका २७८ कालमानविशेष ३६७ हेरण्णवयवासाणं हैरण्यवतवर्षाणाम् ३४४ हूहुकाङ्गम्-कालमानविशेषः हेसिएणं हेषितेन • पृ.१७४टि. २०२[२],३६७ होइ भवति १११[२], २६२ २६१गा.६२ । [१]गा.६३, २६२[२] हुत्त(दे०) हुत्ते(दे०) हुत्तो(दे०) हुहुए हुहुयंगे हूहुयंग० हूहुकाङ्ग हुयंगे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy