SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ मूलसहो वत्तं वत्तुं याणं वने ४२४ अणुओगहारसुत्तपरिसिट्ठाई सक्कयस्थो सुत्तंकाइ | मूलसहो वणस्सइकाइया वनस्पतिकायिकाः ४०४ वणस्सइकाइयाण वनस्पतिकायिकानाम् ४२०[४] वत्थ ०वणस्सइकाइयाण वनस्पतिकायिकानाम् वत्थ ४०८[२] वणस्सइकाइयाणं वनस्पतिकायिकानाम् +वत्थ ३४९[२],३८५[५], वत्थम्मि ४२०[४] वत्थं ०वणस्सतिकाति- वनस्पतिकायिकानाम् वल्याणं ३४९[२], पृ.१४१टि.२, वथिए पृ.१६९टि.३ वस्थुनासे वणहत्थी वनहस्ती वस्थुम्मि वणाई वनानि वत्थुविणासे वणाणि वनानि वत्थुसंखा वणे २९९ वत्थूओ वणेण व्रणेन ४४१ वस्थूलए वण्ण वर्ण २२०,पृ.६४टि.१ वदंतं वण्ण वर्ण ४२९, ४३० वदासि वण्ण -० वर्ण पृ.७३टि.१ वदिज्जा वण्णगुणप्पमाणे वर्णगुणप्रमाणम् ४३० वदेजा वण्णणामे वर्णनाम २१९,२२० वद्धणं वण्णा वर्णाः पृ १०६टि.७ ०वद्धणं वण्णिताओ वर्णिते पृ.१९३टि.१ वद्धमागे वणितो वर्णितः ७४गा.. वणियाओ वणिते ५२८,५३५, वधूः .वनियाओ वण्णे वर्णः २३८ . वतिक्कम- व्यतिक्रम २६२[६]गा. वन्नियातो वय वत्तइस्सामि वक्ष्यामि ६०५ *वय वत्तइस्सामो वक्ष्यामः पृ.२०४टि.५ वयण वत्तव्वयं वक्तव्यताम् ५२५[१] +वयण वत्तव्वयं वक्तव्यताम् ५२५[१] वयणविभत्ती ०वत्तव्वयं वक्तव्यताम् ५२५[१-३], ०वयणं ६०६गा.१४१ वत्तव्वया वक्तव्यता ९२,५२१, ०वयणेण ५२५[२-३] सक्यस्थो सुत्तंकाइ व्यक्तम्२६०[१०]गा ४८ वक्तुम् वस्त्र वस्त्र-वस्त्रनाम द्वीप समुद्रार्थे १६९गा.१३ वस्त्रम् २६०[५]गा.३३ वस्त्रे पृ.१३४टि.११ वस्त्रम् ४४५ वस्त्राणाम् ५७३ वास्त्रिकः. ३०४ वस्तुनाशे पृ.७३टि.१ वास्तुनि ३२४गा.९४ वस्तुविनाशे ७९ वस्तुसङ्ख्या ४९५ वस्तूनि ६०६गा.१३९ वस्तूलकः पृ.१२९टि.३ वदन्तम् ३६६,४७६ अवादीत ३६६,३९७ वदेत् वदेत् वर्द्धनम् पृ.७३टि.१ वर्द्धनम् पृ.७३टि.१ वर्द्धमानः-तीर्थङ्करः २०३ [२-३] वधूः पृ.१०८टि.२ वर्णिते पृ.२००टि.1, पृ.२०१टि.४ वर्णिते पृ. १८३टि.१२ वयस् २६२[८]गा.७६ व्यय ३२७ वचन पृ.६५टि.१ वचनम्-श्रुतैकार्थे ५१गा.४ वचनविभक्तिः २६१ वचनम् ३८५[२],६०६ . गा.१३७ वचनेन २६२[४] गा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy