SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ४०४ मूलसदो बत्तीसा० बत्तीसिया बत्तीसियाए बत्तीसियाओ बदराणि • बद्धं बद्धाउए बाउयं बलए हिं बद्धेलग बढेलगा बद्वेल्लया बबूलए बब्बूलए बयरा बल बलदेव • बलदेवेण बलदेवमाया बलवं बलागाहिं बहवे बहस्स बहु बहु ० बहुए Jain Education International सक्कयत्थो ब द्वात्रिंशत् २६२ [१०] गा. ८२ अणुओगद्दारसुत्तपरिसिट्ठाई द्वात्रिंशिका - रसमान विशेषः ३२०,५३० [२] द्वात्रिंशिकायाम् - रसमानविशेषे ५३०[२] सुकाइ द्वात्रिंशिके रसमानविशेषौ ३२० बदराणि ५३० [१] बद्धम् २६० [१०]गा. ४९ बद्धायुष्कः ४८७,४८९ बद्धायुष्कम् ४९१ बद्वैः बद्ध ४२१[१] पृ. १६७टि.७ बद्धानि पृ. १६८ टि. २-७ बद्धानि ४१३तः४१७, ४१८[१-३],४१९[२-३], ४२०[१,३], ४२१[१], ४२२[२], ४२३[१-३], ४२४[२], ४२५[२], ४२६[२] बब्बूलकः २९१ बब्बूलकः पृ. १२९.टि. २ बदराणि बल बलदेव बलदेवेन बलदेवमाता ३९७ ३६६ ४६२ ४६२ ३१० ३६६ ४४७ बहवः ३०१, ४४९ बृहस्पतिः - नक्षत्र देवता विशेषः २८६गा. ८९ २३१ बलवान् बलाकाभिः बहु बहु २६२[७]गा.७५ बहुकम् ३३८,३५७, ३६२ मूलसद्दो [बहुजविणो] + बहुपय बहुप बहुपदं बहुया बहुवि० बहुव्रीहिसमासे बहुवीहि ० बहुवीही बहुसो बहू बंध बंधण बंधपर्यं ०घेण + बंभ बंभलोए बंभलोए बंभलोग० बंभलोगए बादर० सक्कत्थो सुत्तकाइ बहुजीविनः पृ. ११८ टि. ४ बहुपदम् २७१गा. ८३ बहुपदम् ४४६ बहुपदम् पृ. १७५ टि. ७ बहुकानि ११४ [१], १५८ [9] ६०६गा. १४१ बहुविध बहुव्रीहिसमासः २९६ बहुव्रीहि पृ. १२९ टि. १४ बहुव्रीहिः २९४गा. ९१ बहुशः २६२ [९]गा. ७९ बहूनाम् ४५० बन्ध २६२[९]गा.७८ बन्धन [नामकर्म] २४४ ६०५ २७१गा.८४, ४४६गा. ११६ ब्रह्मा - नक्षत्र देवताविशेषः बन्धपदम् बन्धेन ब्रह्मलोकः ब्रह्मलोके ब्रह्मलोक For Private & Personal Use Only ब्रह्मलोककः बादर बादरभाउकाइयाणं बादराप्कायिकानाम् २८६गा. ९० १७३ ३९१[६] ३५५[३], पू. १४४ टि. २ २१६ [१६] ३४९[१-२] • बादरभाउकाइयाणं बादरतेकाइयाणं बादरतेजः कायिकानाम् در ३८५[२] ३८५[२] 33 • बादरते उकाइयाणं बादरपुढविकाइए बादर पृथ्वी कायिकः در ३८५[३] ३८५[३] २१६[६] २१६[६] • बादर पुढविकाइए बादरपुढविकाइयाणं बादर पृथ्वीका यिकानाम् ३८५[१] ● बादरपुढविकाइयाणं ३८५[१,५] www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy