SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ३८८ मूलसद्दो नोगोणे नोजीवे पइप्पए पइविसेसो पउए पउतंगे पउते पउम० पउमप्पभे पउमंगे अणुओगहारसुत्तपरिसिट्ठाई सक्कयत्यो सुत्तंकाइ । मूलसहो सक्कयत्यो सुत्तंकाइ नोगौणम् २६३,२६५ । ०पएसिया प्रदेशिकाः ९९,४०३,पृ. नोजीवः ४७६ १६४टि.८ ०पएसिया प्रदेशिका ११६ ०पएसियामो प्रदेशिकाः पृ.७६टि.३ प्रदीप्यते ५५७गा.१२६ पएसूणे प्रदेशोने पृ.९५टि.५ प्रतिविशेषः १२ ०पएसोगाढा प्रदेशावगाढाः १४३ प्रयुतम्-कालमानविशेषः ०पएसोगाढे प्रदेशावगाढः १४३,१७७, २०२[२],३६७,५३२ १७८,पृ.९०टि.३,पृ.९१ प्रयुताजमू-कालमान टि.२ विशेषः पृ.१४९टि.४ । पओय. प्रयोग पृ.१०९टि.३ प्रयुतम्-कालमान पओयणं प्रयोजनम् १००, १०२, विशेषः पृ.१४९टि.४ ११७,११९,१४६,१४७, पद्म-पद्मनामक-द्वीप ३१७,३१९,३२१,३२५, समुद्रार्थे १६९गा.१३ ३२७,३२९,३३६,३४६, पद्मप्रभः ३६०,३७३,३७५,३८०, तीर्थङ्करः २०३[२] ३८२,३९८, पृ.९४ टि.४ पद्माङ्गम्-कालमानविशेषः पकास० प्रकाश २६२[८]गा.७६ २०२[२],३६५,५३२ पकुव्वेति प्रकुर्वन्ति पृ.१७७टि.२ पनम्-कालमान पक्ख पक्ष-मासार्धम् ३६५ विशेषः २०२[२], गा.-१०३ ३६७,५३२, पृ.९२टि.२ पक्ख पक्ष-वर्ग २६२[२]गा.६५ प्रयुताङ्गम्-कालमानविशेषः पक्खा पक्षौ-मासार्धे ३६७ २०२[२],३६७,५३२ पक्खालण प्रक्षालन २० पक्खित्तं प्रक्षिप्तम् ५०९,५११, पदे ४२३[१] ५१३,५१५,५१७,५१९ प्रदेश १४३, १४७,पृ.९० पक्खित्ता प्रक्षिप्तानि ३९७, पृ.१८९ टि.३, पृ.९१टि.२ टि.६ प्रदेश १७७, १७८ पक्खित्ता प्रक्षिप्ताः प्रदेश पक्खित्ते प्रक्षिप्तम् ५०८,पृ.१८९. प्रदेशार्थतया ११४[१-३], टि.११ १५-[१३] पक्खित्ते प्रक्षिप्ते ५०८,पृ.१८९टि.६ प्रदेशदृष्टान्तेन ४७३ पक्खित्तेहिं प्रक्षिप्तैः ४२३[१] प्रदेशाः पक्खिप्पमाणे प्रक्षिप्यमाणे ५०८ पक्खिप्पमाणेहिं प्रक्षिप्यमाणः ५०८ प्रदेशिकः ६३,९९,१३६, पक्खी २७१ गा.८३ १३७,२१६[१९], २४९, पक्खीणं पक्षिणाम् ३८७[५]गा. पृ.७७ टि.३, पृ.१३२ पक्खीसु पक्षिषु ३५१[५]गा.१०२ पउमे पउयंगे प्रचुर पउर ०पए पएस . .. पएसपएस० पएसट्टयाए पएसदिटुंतेणं ०पएसा पएसिए पक्षी २ दक्षा .१११ टि.१५ । Jain Education International n International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy