SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ ३१६ TEEEEEEEE मूलसद्दो इमे इमेणं इमो इमौ इयरे इसि० + इस्सरिय इस्सरियन मे -इह इहं -इ इं इंकारंतं इंदगोवए इंदगोवया इंदग्गी इंदधणू इंदस्स इंदं इंदियपञ्चकखे इंदियाई इंदो Jain Education International अणुओगद्दारसुत्तपरिसिट्ठाई सक्कत्थो सुकाइ इमानि २९,५१,७२, ७५ अनेन १७, १८,३७, ३८,४८५,४८६, ५४१,५४२ अयम् २६१गा. ५९, २९६,पृ.१६९टि.२ इम इति इतः इतरः इदानीम् ४९१,५२५ [१] इव २२,६०६गा. १४३ इव २३० पृ. ६९ टि. ४ इह इह इह इम् २६२[५]गा.७१ पृ. ७२ टि.७ ४६२, ४६६, ५९५, पृ.२००टि.२ ऋषि २६० [१०]गा. ५३ ऐश्वर्येण ३०२गा. ९२ ऐश्वर्यनाम - तद्धितनाम विशेषः पृ. १३१टि. १७० १९ २६२[४]गा.६९ ६०० पृ. १२२ टि. ८ २२६गा. २० इंकारान्तम् २२६गा. २३ इन्द्रगोपकः २६५ (?) इन्द्रगोपकः पृ. १२४ टि. ११ इन्द्रानी-नक्षत्र देवता विशेषार्थे २८६ गा. ८९ इन्द्रधनुः २४९ इन्द्रस्य २१ इन्द्रम् २६५ इन्द्रियप्रत्यक्षम् ४३७,४३८ इन्द्रियाणि २५३, २५५, २५७, २५९ इन्द्रः- नक्षत्र देवताविशेषः २८६ गा. ९० मूलसहो ई कारंता - ईसर ईसरियनामे ईसा ० - ईसाणाण ईसा ईसा ईसिन्भारा ई उऊ उएट्टे (दे.) उक्कडए उक्कालियस्स उक्कावाया + उक्कित्तण सक्कयत्थो ई For Private & Personal Use Only cho ई ईकारान्ता ईकारान्तः ईश्वर ऐश्वर्यनाम ईशानकः ईशानयोः ईशानः ईशाने ईषत्प्राग्भारा सुकाइ २२६गा. १९ २२६गा. २२ २२६गा. २१ २० ३०९ २१६[१६] पृ. १४४ टि. ३ १७३, २४९ उल्कापाताः उत्कीर्तनम् उक्तिणाणुपुच्धी उत्कीर्तनानुपूर्वी ३५५[२]. ३९१[३] १७३, १७४, २४९ २३१ उ तु २९गा. ३,२०६[२]गा. १६, २६० [५]गा.३५, २६०[५] गा.३६, २६० [५]गा.३७,२६० [९]गा. ४१, २६० [९] गा.४२, २६०[१०]गा.५३,२६१ गा.६२,२६२ [७]गा.७५, ३३४गा. ९७, ३७४ गा. १०८, पृ. ५९ टि.४, पृ. ११८ टि. ४, पृ. १६३ टि.९, पृ. २०५८.५ ३६७,५३२ ऋतुः शिल्पज्ञ विशेषः पृ. १३१ टि. ३ औत्करकः पृ. १२८ टि. १३ उत्कालिकस्य ४,५ २४९ ७३गा. ६, ५२६गा. १२३ ९३, २०३[१,४] www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy