SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ३१४ मूलसदो मावलियाए अवलियाए आवलियाओ आवसिया भावस्सए भावस्पगव इरितस अवस्सग सुक्खंचे भवस्सगस्स भावस्सगस्स आवस्तय० भावस्पय निक्खेवो आवस्सय वइरित्तस्स आवस्सस्स आवस्यं भावस्सयं भावस्ये अवस्सिया आवंती आत्रासा भावासिया आसणं Jain Education International अणुओगद्दारसुप्तपरिसिट्ठाई सुतंकाइ ४२१ [१] सक्कत्थो आवलिकया आवलिकया- कालमान विशेषेण आवलिकाः - कालमानविशेषाः आवश्यकी - सामाचारी आवश्यक भेदः २०६ [२]गा.१६ आवश्यकम् ११, १४, १७, १८, पृ. ६० टि.७, पू. ७५ टि. ३ ५३२ आवश्यकश्रुतस्कन्धः ३६७ व्यतिरिक्तस्य ५ आवश्यक आवश्यक निक्षेपः आवश्यकाय आवश्यकस्य ५,६,७३, ७४गा.७ पृ. ६२टि. ५ ७१ २२ पृ. ६५ टि. ८ आवश्यकव्यतिरिक्तस्य पू. ६० टि. १ आवश्यकस्य पृ. ६० टि. १ आवश्यकम् ७, ९,२८,२९, २९गा. २,२९गा. ३ ६ आवश्यकम् आवश्यकम् आवश्यकी - सामाचारी भेदः पृ. १०० टि. २ एतन्नामकमुत्तराध्ययन सूत्रस्याध्ययनम् २६६ आवासाः - आवासनामक द्वीप समुद्रार्थे १६९गा. १४ १० आवश्यकी - सामाचारीभेदः पृ. १०० टि. २ ४४२, ४४७ आश्रयेण मूलसदो आसण -आसम आसं आपाएंग आसाणं आसातिए आपाड़ी आसा.एण आसि आसी भासुरुक्खं भासे भासो भासोकंवा आहत चिजं आदम (? त्त) हीयं आहारए भाहारए आहारग० आहारगसरीरा आहारगं आहारगा आहारयसरीरा आहिता सक्कयत्यो सुतंकाइ आसन ३३६ आश्रम २६७ अश्वम् ४४६ आस्वादेन पृ. १७५ टि. २ For Private & Personal Use Only अश्वानाम् ८१,५६७,५६९ आस्वादितेन पृ. १७५ टि. १ अश्वादिः ૪ आस्वादितेन ४४५ आसीत् ४५१, ४८५ आसीत् १७, ३७, ४५५, ५४१, पृ. १८५८. १ शास्त्र विशेषः पृ. ६८ टि. ५ अश्वः - नक्षत्र देवता विशेषः २८६ गा. ९० अश्वः - नक्षत्र देवता विशेषः पृ. १२८ टि. ५ अश्वापक्रान्ता - मध्यम ग्राम. स्य मूर्छना पृ. ११८.९ याथातथाकम् याथातथा कम् ० आहारगसरीरा आहारकशरीराणि आहारकः आहारकम् - शरीरम् २६६ पृ. १२४ टि. १४ २३७ ४०५, ४११ पृ. १६८टि. ९ आहार कशरीगणि ४१५, " ४१८[३],४१९[३], ४२०[१],४२४[३] ४२० [४], ४२१[१] आहारकम् - शरीरम् २३८ आहारकाणि शरीराणि पृ. १६८टि. ४-५ आहारकशरीराणि ४२० [३],४२२[२],४२३ [३],४२५[३],४२६[२] आख्याताः पृ. १२० टि. ३ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy