SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ अतो ३०० अणुओगहारसुत्तपरिसिट्ठाई मूलसहो - सक्यत्थो सुत्तंकाइ मूलसद्दो सक्कयत्थो सुत्तंकाइ अतसी० अतसी पृ.६७टि.५ भत्थि(त्थ)णिउरे अर्थनिपूरम् पृ.१४९टि.४ अति. अति २६२[५]गा.७१ अस्थि(त्य)निउरंगे अर्थनिपूराङ्गम् ५३२ अतिक्रान्तम् अतिक्रान्तम् ५३३ अत्र अत्र २२९ अतीतद्ध० अतीताद्धा पृ.१९४टि.३ अदिती अदितिः-नक्षत्रदेवताअतः ३६७ विशेषः २८६गा.८९ अत्तागमे आत्मागमः ४७० अहइज आर्द्रकीयम्-एतनामकं अत्ताणुसटिकारे आत्मानुशास्तिकारः ३०८ सूत्रकृदङ्गस्याध्ययनम् अत्थ अर्थ ६०६गा.१३९ पृ.१२४टि.१२ अत्थणीउरे अर्थनिपूरम्-कालमान भहए आर्द्राजः-आर्द्रानक्षत्रजातः विशेषः पृ.१४९टि.४ पृ.१२७टि.३ अत्थणीपुरंगे अर्थनिपूराङ्गम्-कालमान- अद्दा आर्द्रा २८५गा.८६ विशेषः पृ.१४९टि.४ अदाग (दे०) आदर्श २० अत्थनिउरंगे अर्थनिपूराङ्गम्-कालमान- अद्दाहिं आज़्याम् पृ.१२७टि.३ विशेषः२०२[२],३६७ अधम्मस्थिकाए अधर्मास्तिकायः १३२, अत्थनिउरे अर्थनिपूरम्-कालमान १३३,२१६[१९],२१८, विशेषः२०२[२],३६७ २५०,२६९,४०१ अस्थम्मि अर्थे ६०६गा.१४० अधम्मत्थिकायस्स अधर्मास्तिकायस्य ४०१ भत्थस्स अर्थस्य ४७० अधम्मपदेसो अधर्मास्तिकायप्रदेशः ४७६ भत्था अर्थाः २६२[४]गा.६९ अधम्मे अधर्मः-अधर्मास्तिकायः अस्थागमे अर्थागमः पृ. १८३टि.. अस्थाणं अर्थानाम् अधवणं अथवा पृ.१७२टि.३ अस्थाहिगार अर्थाधिकार पृ.१८१टि.६ -अधिकार अधिकार १७ अस्थाहिगारा अर्थाधिकाराः ७३,६०५ अधियं अधिकम् ३९० [३] अस्थाहिगारे अर्थाधिकारः ९२,५२६ अघोलोए अधोलोकः ४७५ अत्याहिगारो अर्थाधिकारः ५२६ अधोसत्तमा अधःसप्तमी पृ.११२टि.८ अस्थि अस्ति १०१,१०६[१-३], मद्धकरिसा अर्धकर्षों१११[१-३], ११८, उन्मानविशेषार्थे ३२२ १२३,१४५,१५०,१८६, अद्धकरिसो अर्धकर्षः१९१,२५२,२५४,२५६, उन्मानविशेषः ३२२ २५८,२६४[४] गा.६९., अद्धतुला अर्धतुला३९७,४१५,४२३ [३], उन्मानविशेषः ३२२ ४९२[१], ४९२ [४] गा. अद्धपलं अर्धपलम्१२२, ६००,पृ.९०टि.३ अस्थि अस्ति १२२गा.९, १२३ उन्मानविशेषः ३२२ -अस्थि अस्ति १२८,१५०, १५५, अद्धपलाई अर्धपले१९१, १९६[२-३], पृ. उन्मानविशेषार्थे ३२२ ६२टि.२,पृ.८९टि.७, पृ. अद्धपलिभोवमं अर्धपल्योपमम् ३८९, ९.टि.३ ३९०[२.५] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy