________________
मूलसो
अजीवा
अजीवाण
- अजुए
२८३, ४७८
अजीवोदयनिफन्ने अजीवोदयनिष्पन्नः २३६,
अजका लिगाई अज्जकालियाई
+ अज्जम
अज्जाए
अज्झप्पस्स
अज्झयण०
अज्झयणछक
वग्गो
अज्झयणसंखा
अज्झयणस्स अज्झयणं
अज्झयणं
-अज्झयणं
अज्झयणाई
अझयाणं अज्झयणे
० -अज्झवसाणे ० - अज्झवसि अज्झीण०
भज्झीणे
अट्टालग
-अड्डालय
Jain Education International
Recet
सुकाइ
अजीवाः पृ. ११२टि. ९ अजीवानाम् १०, ३१,
ati परिसिहं - सहाणुकमो
मूलसो
अट्ठ
२३८
अयुतम् - काल - पृ. ९८ टि. १, मानविशेषः पृ. १४९ टि. ४ अद्यकालिकानि
३३६
अद्य कालिकानि
अर्यमा-नक्षत्र देवता
पृ. १३६
टि. १८
विशेषः २८६ गा. ८९
आर्यायाः - प्रशान्तरूपाया दुर्गायाः
२१
अध्यात्मम्- ५४६ गा. षष्ठयेकवचनार्थम् १२५
५४१
अध्ययन
अध्ययनषटु वर्गः
आवश्यकैकार्थे २९गा. २
अध्ययनसङ्ख्या
४९४
अध्ययनस्य
५२६
अध्ययनम् ६, ७,७४ गा. ७
अध्ययनम् ५४६गा. १२५
अध्ययनम्
अध्ययनानि
अध्यवसानः
अध्यवसितः
अध्ययनानाम्
अध्ययनम् ५३५,५३६
५३९,५४१,५४२
अट्टालक
अद्दालक
२८
२८
अक्षीण
५५२
अक्षीणम् ५३५, ५४७,
५५०, ५५७गा. १२६
३३६
पृ. १३६
टि. . १८
७१
सक्कecar
सुतंकाइ
अष्टौ १०१, २६० [१०]
गा. ४६, २६०[१०]गा.
४८, ३४४, पृ. ७७ टि.५ पृ. १०६ टि.७, पृ. १७३
टि. ४
अट्ठ०
अर्थ
११५तः ११७
अष्टादशतिकः
३१८
अट्टमाढयसतिए अटुकणिए अष्टकर्णिकम् कम्मपगडीओ अष्टकर्मप्रकृतयः ५३३
३५८
अट्ठगुण
अणामे
अहं
अना
अट्ठपदपरूवणया अट्ठपयपरूवणया
७५ अट्टभाइयाए
६
अभाइयाओ
अट्ठभागपलि
ओवमं
अभातिया
अट्ठपयपरूवण
याए
अट्टभाइया
अट्टमी
अमी
अट्ठविहं
विहा
अट्ठविहे
भट्ठविहे
असतं
For Private & Personal Use Only
२९५
अष्टगुण ३३९.९९
अष्टनाम
२०८
अष्टानाम् २३५, २४३ अष्टनाम
२६१, पृ. १२८ टि. १ अर्थपदप्ररूपणता १८४ अर्थपदप्ररूपणता ९८,
९९, ११५तः ११७, १४२, १४३,१८३,१८४, १९९, २००, पृ.९० टि.३ अर्थपदप्ररूपणतया १००,
११७, १४४, १८५, पृ. ९० टि. ३ अष्टभागिका ३२०, ५३०
[२]
अष्टभागिकया ५३० [२]
अष्टभागिके
३२० अष्टभागपल्योपमम् ३९०
[१,६]
३२०
२६१गा. ६२
२६१गा. ५८
अष्टविधम् ३०२गा. ९२
अष्टविधा
२६१
अष्टविधः १२२, पृ. ९० टि. ३
अष्टविधम् २२३,४३३,
अष्टभागिका
अष्टमी
अष्टमी
४७७
अष्टशतम् ३३४गा. ९७
www.jainelibrary.org