SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ सक्कयस्थो सुतंको २८६ जोगणंदिपरिसिट्ठाई मूलसद्दो सक्कयत्यो सुत्तको । मूलसद्दो तंदुलवेयालियस्स तन्दुलवैचारिकस्य तन्दुलवैतारिकस्य वा पश्चक्खाणस्स प्रत्याख्यानस्थजैनागमस्य आवश्यकनामजैनातेयग्गिनिसग्गाणं तेजोऽग्निनिसर्गाणाम् गमसूत्राध्ययनस्य ५ जैनागमस्थ पट्टवणं प्रस्थापनम् २, ३,९ पडिकमणस्स प्रतिक्रमणस्य-आवश्यद कनामजैनागमदसकालियस्स दशकालिकस्य सूत्राध्ययनस्थ ५ जैनागमस्य प्रतीत्य दसाणं दशानाम्-जैनागमस्थ ८ पण्णत्तं प्रज्ञप्तम् दिट्टिवायस्स दृष्टिवादस्य-जैनागमस्य ९ पण्णवणाए प्रज्ञापनायाः-जैनागमस्य ७ दीवपण्णत्तीए द्वीपप्रज्ञप्त्याः पण्हावागरणाणं प्रश्नव्याकरणानाम्जैनागमस्थ जैनागमस्य दिटिविसभाव- दृष्टिविषभावनानाम् पमायप्पमायस्स प्रमादाप्रमादस्य__णाणं जैनागमस्य जैनागमस्य देविंदथयस्स देवेन्द्रस्तवस्य पवत्तह प्रवर्तते १तः५,७,८,९ जैनागमस्य पंचविहं पञ्चविधम् देविंदोववायस्स देवेन्द्रोपपातस्य अपि जैनागमस्थ पुनः १,२,३,९ पुप्फचूलियाणं पुष्पचूलिकानाम् जैनागमस्य पुफियाणं धरणोववायस्स धरणोपपातस्य पुष्पिकानाम्-जैनागमस्य ८ जैनागमस्थ पोरिसिमंडलस्स पौरुषीमण्डलस्थ जैनागमस्य पि नंदीए नन्द्याः -जैनागमस्थ ७ । नागपरियावणि- नागपरिज्ञानाम्याणं जैनागमस्य नाणं ज्ञानम् नाणाई ज्ञानानि नायाधम्मकहाणं ज्ञाताधर्मकथानाम् __ जैनागमस्य निरयावलियाणं निरयावलिकानाम् जैनागमस्य निसीहस्स निशीथस्थ-जैनागमस्य ८ | नो मणपज्जवनाणं मनःपर्थवज्ञानम् मरणविभत्तीए मरणविभक्त्याः जैनागमस्य मरणविसोहीए मरणविशोध्याः जैनागमस्य महल्लियाविमाणप. महाविमानप्रविभक्त्याः विभत्तीए जैनागमस्य महाकप्पसुयस्स महाकल्पश्रुतस्य जैनागमस्य महानिसीहस्स महानिशीथस्य जैनागमस्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy