SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ २८० मूलसहो ०दव्वाणुण्णा दव्वाणुण्णामो दन्वाणुण्णाओ दवाणुना दंसियं दासं जैनागमम् दासिं दिज्ज दिटुंतो दिट्टिवायं दिटेणं दुविहा पदं दृसं देहम् nnn . A लघुनंदि-अणुण्णानंदिपरिसिट्ठाई . सक्कयत्यो सुत्तंकाइ | मूलसहो सकयस्थो सुत्तंकाइ द्रव्यानुज्ञा पडिपुण्णधोसं प्रतिपूर्णघोषम् द्रव्यानुज्ञे पडिपुण्णं प्रतिपूर्णम् द्रव्यानुज्ञाः पडुप्पण्णं प्रत्युत्पन्नम् २४ द्रव्यानुज्ञा ७,११,१४, पण्णत्ता प्रज्ञप्ता १,५,७,१०,११, १६,१९,२२ १५,१९,२५ दर्शितम् पण्णवियं प्रज्ञापितम् दासम् १२,१४,१६,१८ पण्हावागरणं प्रश्नव्याकरणम्दासीम् १२,१४,१६,१८ दद्यात् पृ.५१टि.८ पतिविसेसो प्रतिविशेषः पद दृष्टिवादम्-जैनागमम् २८ पदपवरं पदप्रवरम्-अनुज्ञैकार्थः दृष्टेन __३०गा.३ द्विविधा पदम् दूष्यम् पभवो प्रभवः-अनुज्ञैकार्थः ३०गा.२ पभावण प्रभावना-अनुज्ञैकार्थः ३०गा.२ पदम्-अनुज्ञैकार्थः पृ.५३टि.३ धर्मकथया ०पयं पदम् पयारो प्रचारः-अनुज्ञैकार्थः ३०गा.२ परिजितं परिजितम् परियट्टणाए परावर्तनया नामानुज्ञा परूवियं प्ररूपितम् ज्ञाताधर्मकथाम २८ पवत्तए प्रवर्तकः पृ.५२टि.१ नैषेधिकी पवत्तिया प्रवर्तिता २९गा.१ पवत्तिया- प्रवर्तिता २९गा.१ नोआगमतः पवत्ती प्रवर्ती ०,२१,२२ पवाल प्रवाल १३,१७ ०पहाणस्स प्रधानस्य पर्यवैः २८ पाउसं प्रावृषम् २४ पट्टम् पातं पात्रम् पटकम् १३ पादपुंछणं पादप्रोञ्छनम् पटम् पृ.५१टि.१ पुच्छणाए प्रच्छनया प्रतिग्रहम् २१ । पुरिमताले पुरिमताले २९गा.१ दोणि दोणि पयं धम्मकहाए पयं पदम् ज्ञान A १,२ नाण नामाणुण्णा नायाधम्मकहं निसीहिया० M नो नोभागमतो प पज्जवेहिं पढें पडगं २१ पडिग्गहं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy