SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ बीयं परिसिटुं-सहाणुक्कमो मूलसहो पाइण्णं पाओवगमणाई पागारा! पाडिच्छग० पाढो पाणाउ पाणाउस्स पास पाणारं पाणायस्स पाणायुस्स पाणायु सक्कयत्थो सुत्तंकाइ प्राचीनम् ६गा.२४ पादपोपगमनानि ९२तः ९५,९७[३] प्राकार! २गा.४ प्रातीच्छिक गा.४२ पाठः-दृष्टिवादप्रवि भागः १००तः१०६ प्राणायु: पूर्वग्रन्थः पृ.४५टि.४ प्राणायुषः पूर्वग्रन्थस्य १०९[२] प्राणायुः पूर्वग्रन्थः पृ.४५टि.४ प्राणायुषः-पूर्वग्र न्थस्य पृ.४५टि.१२ प्राणायुषः-पूर्व__ ग्रन्थस्य पृ.४५टि.१२ प्राणायु: पूर्वग्रन्थः १०९[१] पादान् ६गा.४२ पादपोपगतः १११ पाद २६ प्रकटनम् ३३गा.५५ प्राचीनम् पृ.६टि.३ पायसम् ४७गा.६१ पादम् पातञ्जलम् पृ.२९टि.१९ पारगम् गा.२८ पारलौकिकाः पृ.३७टि.५ पृ.३८टि.१४,पृ.४१टि.९ पारायणम् १२० गा.८६ पारिणामिकी ४७गा.५८ पारिणामिक्या ८५ परिवर्तस्य २गा.५ प्रावचनिकानाम् ६गा.४२ प्रावादुक प्राप्नुयात् पृ.३१टि.२ मूलसद्दो सक्कयत्थो सुत्तंकाइ पावेज्ज प्राप्नुयात् पृ.३१टि.८ पावेज्जा प्राप्नुयात् पास पश्यति २२,२३,२८, ३२,४१,५९,११९ पासओ पार्श्वतः २०,२२ पासओ अंतगएणं पार्श्वतोऽन्तगतेन २२ पासो अंतगयं पार्श्वतोऽन्तगतम् १७,२० पासति पश्यति पृ.१३टि.१० पासती पश्यति ६०गा.७५ पार्श्वम्-तीर्थकरम् ३गा.१९ पासंडिय० पाषण्डिक पृ.३४टि.१५ पासंति पश्यन्ति २९गा.५४ पासिज्जा पश्येत् पृ.२५टि.१-३ पासित्ता दृष्टा पासेज्जा पश्येत् पाहुडपाहुडा प्राभृतप्राभूतानि ११४ पाहुडपाहुडियामो प्रामृतप्राभृतिकाः ११४ पाहुडा प्राभृतानि ११४ पाहुडियाओ प्राभृतिकाः ११४ अपि ३२,७७, पृ.१४टि.१,पृ.३१टि.२ पियरो पितरः ४७गा.६१ पियामहो पितामहः १गा.१ ०पीढस्स पीठस्य पृ.४टि.६ पुच्छह पृच्छति पृ.९टि.३ पुच्छापुच्छं पृच्छापृच्छम् सूत्रप्रकारः, दृष्टिवाद प्रविभागः पृ.४४टि.१ पुटुसेणिया- पृष्टश्रेणिकापरिकर्म स्पृष्टपरिकम्मे श्रेणिकापरिकर्म वा दृष्टिवादप्रविभागः ९९,१०२ ०पुडं स्पृष्टम् ६०गा.७५ पुट्ठापुढे पृष्टापृष्टं स्पृष्टास्पृष्टं वासूत्रप्रकारः-दृष्टिवादप्रविभागः १०८[१] पादे पादोवगओ पाय पायडणं पायन्नं +पायस पायं पायंजली ०पारगं पारलोइया पारायणं पारिणामिया पारिणामियाए पारियल्लस्स पावयणीणं पावादुय० पावे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy