SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ १७० अणुओगद्दारेसु [सु० ४२२असंखेजइभागपंडिभागेणं । मुक्केल्लया जहाँ ओहिया ओरालियसरीरा तहा भाणियन्त्रा। वेउब्बिय-आहारगसरीरा णं बद्धेल्लया नत्थि, मुक्केलया जहा ओरालियसरीरा ओहिया तहा भाणियव्वा। तेया-कम्मगसरीरा जहा एतेसिं चेव ओरौलियसरीरा तहा भाणियव्वा। [२] जहा बेइंदियाणं तहा तेइंदियाणं चउरिंदियाण वि भाणियव्यं । ४२२. [१] पंचेंदियतिरिक्खजोणियाणे वि + ओरालियसरीरों एवं चेव भाणियव्वा । [२] पंचेंदियतिरिक्खजोणियाणं भंते! केवइया वेउब्बियसरीरा पण्णत्ता ? गोयमा ! दुविहा पं०। तं०-बद्धेल्लया य मुक्वेल्लया य। तत्थ णं जे ते बद्धेल्लया ते णं असंखेज्जा असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्तओ जाव विक्खंभसूयी अंगुलपढमवग्गमूलस्स असंखेजइभागो। मुक्केलया जहा ओहिया ओरालिया णं । आहारयसरीरा जहा बेइंदियाणं । तेयग-कम्मगसरीरा जहा ओरालिया। ४२३. [१] मणूसाणं भंते ! केवइया ओरालियसरीरा पन्नत्ता ? १५ गो० ! दुविहा पण्णत्ता। तं जहा-बद्धेल्या य मुक्केल्या य । तत्थ णं जे ते बद्धेल्या ते णं सिय संखेजा सिय असंखेजा, जहण्णपदे संखेन्जा-संखेनाओ कोडीओ, तिजमलपयस्स उवरिं चउजमलपयस्स हेट्ठा, अहवणं छट्टो वग्गो पंचमवग्गपडुप्पण्णो, अहवणं छण्णउतिछेयणगदाइरासी, उक्कोसपदे असंखेजा, असंखेजाहिं उस्सप्पिणि-ओसप्पिणीहिं अवहीरंति कालओ, खेत्ततो उक्कोसपए १. पलिभा चू० संवा० ॥ २. जहा ओरालियमुक्केलगा। वेउवि सं० ॥ ३. जहा ओहिया ओरालिया मुकिल्लगा। तेय-कम्माइं जहा सं० ॥ ४. रालिया। एवं जाव चउरिंदिया। ४२२. [२] पंचें सं० संवा० ॥ ५. °ण वि एवं चेव, णवरं वेउव्विएसु णाणत्तं। वेउवियाणं पुच्छा गो०! सं०॥ ६. - एतच्चिलमध्यवर्ती पाठः संवा० एव वर्तते ॥ ७. रा तहा भाणि° वी०॥ ८. जा जहा असुरकुमाराणं, णवरं तासि णं सेढीणं विक्खंभसूयी अंगुलपढमवग्गमूलस्स असंखेजतिभागो। मुक्केलगा तहेव। ४२३. [] मणूसाणं सं०॥ ९. खेत्तओ असंखेजाओ सेढीओ पयरस्स असंखिजइभागो तासि णं सेढीणं विक्खंभ मु०॥ १०. संखेजाओ कोडाकोडीओ सं० संवा०। प्रज्ञापनोपाङ्गेऽप्ययमेव पाठः। व्याख्यातं च तत्र मलयगिरिपादैः “सङ्ख्येयाः कोटीकोट्यः" इति। पत्र २८० ॥ ११. कोडीओ एगूणतीसं ठाणाई तिजम° संवा० वी०। सम्मतोऽयं वाचनाभेदः चूर्णिकृतां श्रीहरिभद्रपादानां चापि ॥ १२-१३. अहवण छ सं०॥ १४. अवसप्पि संवा० ॥ १५. उक्कोसेणं रू° संवा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy