SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ३९०] उवकमाणुओगदारे कालप्पमाणदारं । [२] सम्मुच्छिममणुस्साणं जाव गो० ! जहं० अंतो० उक्को० अंतो० । [३] गम्भवकंतियमणुस्साणं जाव जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं। अपजत्तयगन्भवतियमणुस्साणं जाव गो० ! जहं० अंतो० उक्कोसेणं अंतो०, पजत्तयगब्भवक्कंतियमणुस्साणं जाव गोतमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तिण्णि पलिओवमाइं अंतोमुहुत्तूणाई। ३८९. वाणमंतराणं भंते ! देवाणं केवतिकालं ठिती पण्णत्ता १ गो० ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं पलिओवमं । वाणमंतरीणं भंते ! देवीणे केवतिकालं ठिती पण्णत्ता १ गो० ! जहन्नेणं दस वाससहस्साइं उक्कोसेणं अद्धपलिओवमं । ३९०. [१] जोतिसियाणं भंते ! देवाणं जीव गोतमा ! जैहं० १० सातिरेगं अट्ठभागपलिओवमं उक्कोसेणं पलिओवमं वाससतसहस्समब्भहियं । जोइसीणं भंते ! देवीणं जाव गो० ! जहं० अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अब्भहियं । [२] चंदविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससतसहस्साहियं । चंदविमाणाणं भंते ! देवीण जाव १५ जहन्नेणं चउभागपलिओवमं उक्को० अद्धपलिओवमं पण्णासाए वाससहस्सहिं अब्भहियं । [३] सूरविमाणाणं भंते ! देवाणं जाव जहं० चउभागपलिओवमं उक्को० पलिओवमं वाससहस्साहियं । सूरविमाणाणं भंते ! देवीणं जाव जहं० चउभागपलिओवमं उक्को० अद्धपलिओवमं पंचहिं वाससएहिं अधियं । [४] गहविमाणाणं भंते ! देवाणं जाव जहन्नेणं चउभागपलिओवमं उक्को० पलिओवमं । गहविमाणाणं भंते ! देवीणं जाव जहं. चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं । १-२. °णं पुच्छा, गो० ! सं० ॥ ३. अस्मिन् ज्योतिष्कसूत्रे सर्वत्र जाव इत्यस्य स्थाने सं० आदर्शे पुच्छा, गो० ! इति पाठो वर्तते ॥ ४. जहं. भट्ठभाग° सं० । जहं० पालिओवमट्टभागो उक्को० प्रज्ञा० सूत्र १०१ पत्र १७४.२ ॥५. जोतिसिणीणं सं०॥ ६. अब्भहियं सं० जे०॥ ७. जाव गो०! जहं० सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy