SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३४७] उवकमाणुओगदारे खेत्तप्पमाणदारं । १३९ वालग्गा हरिवास-रम्मगवासाणं मणुयाणं से एगे वालग्गे। अट्ठ ईरिवस्सरम्मयवासाणं मणुस्साणं वालग्गा, - हेमवय-हेरण्णवयवासाणं मणुस्साणं से एगे वालग्गे। अट्ट हेमवय-हेरण्णवयवासाणं मणुस्साणं वालग्गा - पुव्वविदेहअवरविदेहाणं मणुस्साणं से एगे वालग्गे। अट्ठ पुव्वविदेह-अवरविदेहाणं मणूसाणं वालग्गा भरहेरवयाणं मणुस्साणं से एगे वालग्गे। अट्ठ भरहेरवयाणं मणूसाणं ५ वालग्गा - सा एगा लिक्खा। अट्ठ लिक्खाओ सा एगा जूया। अट्ठ जूयातो से एगे जवमज्झे। अट्ठ जवमज्झे से एंगे उस्सेहंगुले। ३४५. एएणं अंगुलपमाणेणं छ अंगुलाई पादो, बारस अंगुलाई विहत्थी, चउवीसं अंगुलाई रयणी, अडयालीसं अंगुलाई कुच्छी, छैन्नउती अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिया इ वा अक्खे इ वा मुसले इ वा, एएणं १० धणुप्पमाणेणं दो धणुसहस्साई गाउयं, चत्तारि गाउयाइं जोयणं । ३४६. एएणं उस्सेहंगुलेणं किं पओयणं १ एएणं उस्सेहंगुलेणं णेरइयतिरिक्खजोणिय मैंणूस-देवाणं सरीरोगाहणाओ मविजंति । ३४७. [१] गैरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोतमा ! दुविहा पण्णत्ता । तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया य २। १५ तत्थ णं जा सा भवधारणज्जा सा जहण्णेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं पंच धणूसयाई। तत्थ णं जा सा उत्तरवेउब्विया सा जहण्णेणं अंगुलस्स संखेजइभागं, उक्कोसेणं धणुसहस्सं । [२] रयणप्पभापुढवीए नेरइयाणं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता १ गोयमा ! दुविहा पण्णत्ता। तं जहा-भवधारणिज्जा य १ उत्तरवेउव्विया २० य २। तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसणं सत्त धणूइं तिण्णि रयणीओ छच अंगुलाई। तत्थ णं जा सा १. मणुस्साणं संवा० । मणूसाणं सं०॥ २. हरिवास-र° सं०॥ ३, ५. मणूसाणं सं० ॥ ४. - एतच्चिह्नमध्यवर्ती सोपयोगः सूत्रपाठः सं० एव वर्तते ॥ ६, ७. रविदेहम सं० ॥ ८. मणुस्साणं संवा०॥ ९. एतचिह्नमध्यवर्ती सोपयोगः सूत्रपाठः संवा० एव वर्तते ॥ १०. एगे अंगुले। संवा०॥ ११. छन्नउई अंगुलाई दंडे त्ति वा धणु त्ति वा जुए त्ति वा ना संवा० ॥ १२. मुसलए ति वा सं० ॥ १३. स्साणि गा सं०॥ १४. °मणुस्स सं० संवा०॥ १५. °णा मवि सं० वी० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy