SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ २३० ] ranमाणुओगदारे ति चउनामदारं । वि भाणियव्वा । एगगुणकक्खडे दुगुणकक्खडे जाव अनंतगुणकक्खडे, एवं मउय - गरुय-लहुय-सीत - उसिण- णिद्ध-लुक्खा वि भाणियव्वा । से तं पज्जवणामे । 1 २२६. तं पुण णामं तिविहं इत्थी १ पुरिसं २ णपुंसगं ३ चैव । एएसिं तिहं पिये अंतम्मि परूवणं वोच्छं ॥ १८ ॥ तत्थ पुरिसस्स अंता आ ई ऊ ओ य होंति चत्तारि । ते चेर्वं इत्थियाए हवंति ओकारपरिहीणा ॥ १९॥ अंतिय इंतिय उंतिय अंता उ णपुंसगस्स बोद्धव्वा । एतेसिं तिहं पि य वोच्छामि निदंसणे एत्तो ॥ २० ॥ आकारंतो राया ईकारंतो गिरी य सिहरी य । ऊकारंतो विण्हू दुमो ओअंताओ पुरिसाणं ॥ २१ ॥ आकारंता माला ईकारंता सिरी य लच्छी य । ऊकारंता जंबू वहू य अंता उ इत्थीणं ॥ २२ ॥ अंकारं धन्नं इंकारंतं नपुंसकं अच्छि । उंकारंतं पीलुं महुं च अंता णपुंसाणं ॥ २३ ॥ तंतिणा । २२७. से किं तं चतुणामे ? २ चउव्विहे पण्णत्ते । तं जहा - आगमेणं १ लोवेणं २ पयईए ३ विगारेणं ४ । २२८. से किं तं आगमेणं ? २ पद्मानि पयांसि कुण्डानि । से तं आगमेणं । २३०. से किं तं पगतीए ? अग्नी एतौ, पटू इमौ शाले एते, माले इमे । से तं पगतीए । १. हंपी असं० ॥ २. हु संवा० ॥ ३. ओ हवंति संवा० वी० ॥ ४. व य इत्थीए सं० ॥ ५. संवा० वी० विनाऽन्यत्र — दुमो य अंतो मणुस्साणं खं० वा० जे० ॥ ६. कुण्डानि इति सं० संवा० नास्ति ॥ ७ जे० विनाऽन्यत्र - पटोऽत्र, कटो अत्र कटोऽत्र, रथो सं० । पटोsन, रथो खं० । पटोऽत्र, घटो भत्र घटोऽत्र । से तं संवा० वी० ॥ २२९. से किं तं लोवेणं १ २ ते अत्र तेऽत्र, पटो अत्र पँटोऽत्र, घटो २० अत्र घटोऽत्र, रथो अत्र रथोऽत्र । से तं लोवेणं । Jain Education International १०७ For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy