SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ २१६] उवकमाणुओगदारे एग-दुनामदारं। [ सुत्ताई २०८-३१२. उवक्कमाणुओगदारे नामदारं ] २०८. से किं तं णामे ? णामे दसविहे पण्णत्ते । तं जहा-एगणामे १ ।। दुणामे २ तिणामे ३ चउणामे ४ पंचणामे ५ छणामे ६ सत्तणामे ७ अट्ठणामे ८ णवणामे ९ दसणामे १०। २०९. से किं तं एगणामे ? २ णामाणि जाणि काणि वि दवाण गुणाण पज्जवाणं च। तेसिं आगमनिहसे नामं ति परूविया सण्णा ॥१७॥ से तं एगणामे। २१०. से किं तं दुणामे ? २ दुविहे पण्णत्ते । तं जहा-एगक्खरिए य १ अणेगक्खरिए य। २११. से किं तं एगक्खरिए १ २ - अणेगविहे पण्णते । तं जहा-- हीः श्रीः धीः स्त्री। से तं एगक्खरिए। २१२. से किं तं अणेगक्खरिए ? २-अणेगविहे पण्णत्ते । तं जहा--- कण्णा वीणा लता माला । से तं अणेगक्खरिए। २१३. अहवा दुनामे दुविहे पण्णते। तं जहा-जीवनामे य १ १५ अजीवनामे य २। २१४. से किं तं जीवणामे ? २ अणेगविहे पण्णते। तं जहा- - देवदत्तो जण्णदत्तो विण्हुदैत्तो सोमदत्तो। से तं जीवनामे । २१५. से किं तं अजीवनामे ? २ अणेगविहे पण्णत्ते । तं जहा--- घडो पडो कडो रहो । से तं अजीवनामे । २० २१६. [१] अहवा दुनामे दुविहे पण्णते। तं जहा–विसेसिए य १ अविससिए य २। १. दुणामे जाव दसणामे सं० संवा० वी० ॥ २. काणि य द वा० जे० ॥ ३. वा संवा० वी०॥४. णिरूविया सं०॥ ५-६-७. - - एतचिह्नान्तर्वर्ती पाठः संवा० वी० वर्त्तते ॥ ८-९-१०-११. °दत्ते संवा० ॥ १२. F- एतचिहान्तर्वी पाठः सं० वी० वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy