SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ २०५ ] rasमाणुओगदारे उत्तिणाणुपुव्वाइदाराई । [४] से किं तं अणाणुपुव्वी १ २ एयाए चेव एगादियाए एगुत्तरियाए चउवीसगच्छगयाए सेढीए अण्णमण्णन्भासो दुरूवूणो । से तं अणाणुपुव्वी । से तं उक्तिणाणुपुवी । २०४. [१] से किं तं गणणाणुपुव्वी ? २ तिविहा पण्णत्ता । तं जहा - पुव्वाणुपुवी १ पच्छाणुपुव्वी २ अणाणुपुत्री ३ । २ [२] से किं तं पुव्वाणुपुव्वी १ २ एक्को दस सयं सहस्सं दस सहस्साई सयसहस्सं दससयसहस्साइं कोडी दस कोडीओ कोडीसयं दसकोडिसयाई । से तं पुव्वाणुपुवी । [३] से किं तं पच्छाणुपुव्वी ? २ दसकोडिसयाई जाव एक्को । से तं पच्छाणुपुवी । [४] से किं तं अणाणुपुव्वी ? २ एयाए चेव एगादियाए एगुत्तरियाए दसकोडिसयगच्छ्गयाए सेढीए अन्नमन्नन्भासो दुरूवूणो । से तं अणाणुपुव्वी । सेतं गणणाणुपुवी । २०५. [१] से किं तं संठाणाणुपुव्वी १ २ तिविहा पण्णत्ता । तं जहा - पुव्वाणुपुत्री १ पच्छाणुपुव्वी २ अणाणुपुवी ३ । [२] से किं तं पुव्वाणुपुत्री ? २ समचउरंसे १ णग्गोहमंडले २ साँदी ३ खुजे ४ वामणे ५ हुंडे ६ । से तं पुव्वाणुपुव्वी । १. 'स्साई लक्खं कोडी । से तं संवा० वी० ॥ २. कोडी । से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुव्वी ? २ कोडी जाव एगो से तं पच्छाणुपुव्वी । से किं तं भणाणुपुव्वी ? २ एयाए चेव एगादियाए एगुत्तरियाए कोडिगच्छ्गयाए सेढीए सं० संवा० वी० ॥ ३. सादी वामणे खुज्जे हुंडे | से तं पुग्वा संवा० वी० । साइ वामणे खुज्जे । हुंडे वि य संठाणे जीवाणं छम्मुणेयव्वा ॥ १॥ से त्तं पुव्वा° सं० । चूर्णिकृता वृत्तिकृद्भयां च खुज्जे वामणे इति पाठानुसारेण व्याख्यातमस्ति । नोपलब्धमेतदनुसारि वाचनान्तरं क्वाप्यादर्शे ॥ ४. चैव जावं छगच्छ संवा० वी० ॥ Jain Education International ९९ [३] से किं तं पच्छाणुपुव्वी ? २ हुंडे ६ जाव समचउरंसे १ । से तं पच्छाणुपुव्वी । [४] से किं तं अणाणुपुव्वी ? २ एयाए चैर्वे एगादियाए एगुत्तरियाए २० For Private & Personal Use Only १० १५ • www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy