________________
८४
अणुओगद्दारेसु
१२२. से किं तं अणुगमे १ २ अट्ठविहे पन्नत्ते । तं जहासंतपयपरूवणया १ दव्वपमाणं २ च खेत्त ३ फुसणा ४ य । कालो ५ य अंतरं ६ भाग ७ भाव ८ अप्पाबहुं नत्थि ॥ ९ ॥
१२३. संगहस्स आणुपुत्रीदव्वाइं किं अत्थि णत्थि १ नियमा अत्थि । ५ एवं दो वि ।
[सु० १२२
१२४. संगहस्स आणुपुव्वीदव्वाइं किं संखेजाइं असंखेज्जाई अणंताई ? नो संखेज्जाइं नो असंखेज्जाइं नो अणंताई, नियमा एगो रासी । एवं दोण्णि वि ।
१२५. संगहस्स आणुपुव्त्रीदव्वाइं लोगस्स - कतिभागे होज्जा ? - किं संखेज्जतिभागे होज ? असंखेज्जतिभागे होजों ? संखेज्जेसु भागेसु होज्जा १० असंखेज्जेसु भागेसु होज्जा १ सव्वलोए होज १ नो संखेज्जतिभागे होजा नो असंखेज्जतिभागे होजा नो संखेज्जेसु भागेसु होजा नो असंखेजेसु भागेसु होज्जा, नियमा सव्वलोए होज्जा । एवं दोणि वि ।
१२६. संगहस्स आणुपुत्रीदव्वाइं लोगस्स किं संखेज्जतिभागं फुंसंति ? असंखेज्जतिभागं फुसंति ? संखेज्जे भागे फुसंति ? असंखेज्जे भागे फुसंति ? सव्वलोगं १५ फुसंति ? नो संखेज्जतिभागं फुसंति नो असंखेज्जतिभागं फुसंति नो संखेजे भागे फुसंति नो असंखेजे भागे फुसंति, नियमा सव्वलोगं फुसंति । एवं दोन्निव ।
१२७. संगहस्स आणुपुव्वीदव्वाइं कालओ केवचिरं होंति ? सव्वद्धा । एवं दोणि वि ।
१२८. संगहस्स आणुपुव्वीदव्वाणं कालतो केवचिरं अंतरं होति ? नत्थि २० अंतरं । एवं दोणि वि ।
Jain Education International
१. एवं अणाणुपुत्री - अवक्तव्वयदव्वाणि वि सं० । एवं तिनि विवा० ॥ २. तिनि विवा० ॥ ३. - - एतचिह्नमध्यवत्त्यैशः सं० वा० हा० नास्ति ॥ ४. होज्जा जाव सव्वलोए वा० ॥ ५. होजा ? पुच्छा, नो संखेज्जतिभागे सं० ॥ ६. 'ज्जा ? संगहस्स भाणुपुव्विदव्वाइं नो संखे खं० जे० ॥ ७. तिणि वि सं० वा० ॥ ८. फुसंति जाव नियमा सव्वलोगं फुसंति । एवं तिण्णि वि सं० वा० संवा० । नवरं सङ्क्षिप्तवाचनायां एवं दोण्णि वि इति पाठः ॥ ९ एवं तिष्णि वि सं० । एवं अणागुपुव्वि-अव त्तव्वयदव्वाणि वि वा० ॥ १०. एवं तिण्णि वि सं० । एवं भणाणुपुव्वि-भवत्तव्वयदष्वाणि वि वा० ॥
For Private & Personal Use Only
www.jainelibrary.org