SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ उवकमाणुओगदार निक्खेवो । [ सुत्ताई ९२-५३३. पयारंतरेण उवक्कमदारं ] ९२. अहवा उवक्कमे छविहे पण्णत्ते । तं जहा - आणुपुत्री १ नामं २ पमाणं ३ वत्तव्वया ४ अत्थाहिगारे ५ मोयारे ६ | ९७] [ सुताई ९३-२०७ उवक्कमाणुओगदारे आणुपुच्चीदारं ] ९३. से किं तं आणुपुत्री ? २ दसविहा पण्णत्ता । तं जहा - नामा - णुपुव्वी १ ठवणाणुपुत्री २ दव्वाणुपुव्वी ३ खेत्ताणुपुव्वी ४ कालाणुपुव्वी ५ उत्तिणाणुपुवी ६ गणणाणुपुत्री ७ संठाणाणुपुत्री ८ सामांयारियाणुपुव्वी ९ भावाणुपुवी १० । - ९४. से किं तं णामाणुपुव्वी ? नाम-ठवणाओ तहेव । - ९५. दव्त्राणुपुत्री जाव से किं तं जाणगसरीरभवियसरीरवइरित्ता १० दवावी ? २ दुविहा पण्णत्ता । तं जहा - उवणिहिया य १ अणोवणिहिया य २ । ९६. तत्थ णं जा सा उवणिहिया सा ठप्पा । ९७. तत्थ णं जा सा अणोवणिहियाँ सा दुविहा पन्नत्ता । तं जहागम - ववहाराणं ९ संगहस्स य २ । १. समवयारे खं० संवा० ॥ २. 'माचाराणु सं० वा० ॥ ३. खं० संवा० जे० वी० प्रतिगत- - एतच्चिह्नान्तर्गतसूत्रपाठस्थानेऽन्यद् वाचनायुगल मुपलभ्यते । तथाहि — नाम-ठवणाओ गयाओ । से किं तं दव्वाणुपुवी ? २ दुविहा पन्नत्ता । तं जहा - भागमतो य नोआगमतो य । से किं तं आगममो दव्वाणुपुव्वी ? २ जस्स णं आणुपुव्विति पयं सिक्खितं ठितं जितं मितं परिजितं जाव णो अणुप्पेहाए । कम्हा ? अणुवभोगो दष्वमिति कहु । णेगमस्स णं एगो अणुवउतो भागमओ एगा दव्वाणुपुन्त्री जाव जाणए भणुवउत्ते ण भवइ । से तं आगमभो दव्वाणुपुथ्वी । से किं तं नोभागमतो दव्वाणुपुव्वी ? २ तिविहा पन्नत्ता । तं जहा - जाणयसरीरदव्वाणुपुब्वी भवियसरीरदव्वाणुपुवी जाणयसरीरभवियसरीरवइरित्ता दव्वाणुपुब्वी । से किं तं जाणयसरीरदव्वाणुपुत्री ? २ भाणुपुव्वीप दत्थाहि कारजाणयस्स जं सरीरयं ववगतचुयचइयचत्तदेहं । सेसं जहा दव्वास्सए तहा भाणियव्वं जाव से तं जाणयसरीरदव्वाणुपुव्वी । से किं तं भवियसरीरदवाणुपुत्री ? २ जे जीवे जोणीजम्मणणिक्खंते सेसं जहा दव्वावस्सए जाव से तं भविसरीरदवाणुपुवी । वा० । से किं तं णामाणुपुव्वी ? २ जस्स णं जीवस्स वा अजीवस्स वाणुपुवीणाम की रह । एवं च ठवणाणुपुन्त्री अभिलावेणं णेयव्वं, जहा भावस्सए । से किं तं दव्वाणुपुत्री ? २ दुविहा पण्णत्ता । तं जहा - भागमओ य नोआगमओ य । तिनिवि तहा चेव । जाणगसरीरभचियसरीरवइरित्ता दव्वाणुपुब्बी दुविहा पण्णत्ता सं० ॥ ४-५. ओव° चू० ॥ ६-७, 'या दव्वाणुपुबी सा सं० ॥ Jain Education International ७५ For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy