SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ८३] आवस्सयस्स अत्थाहिगारा अणुओगद्दारनामाहं च । ७७. नाम-ठवणाओ गयाओ । ७८. से किं तं दव्वोवक्कमे १ २ दुविहे पण्णत्ते । तं जहा - आगमओ य १ नोआगमओ यं २ जाव जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे तिविहे पण्णत्ते । तं जहा - सचित्ते १ अचित्ते २ मीसए ३ । ७९. से किं तं सचित्तदव्वोवक्कमे १ २ तिविहे पण्णत्ते । तं जहा - दुपयाणं १ चउप्पयाणं २ अपयाणं ३ । एक्क्के दुविहे - परिकम्मे य १ वत्थुविणासे य २ । ८०. से किं तं दुपए उवक्कमे १ २ दुपयाणं नडाणं नाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगाणं लंखाणं मंखाणं तूणइलाणं तुंबवीणियाणं कायाणं मागहाणं । से तं दुपए उवक्कमे । ८१. से किं तं चउप्पए उवक्कमे ? २ चउप्पयाणं आसाणं हत्थीणं इचाइ | से तं चउप्प उवक्कमे । ८२. से किं तं अपए उवक्कमे १ २ अपयाणं अंबाणं अंबोडगाणं इच्चाई | से तं अपए उवक्कमे । से तं सचित्तदव्वोवक्कमे । Jain Education International १. य । आगमभो जाणए अणुवउसे । नोभागमओ तिविहे पण्णन्ते । तं जहा - सचिन्ते भचित्ते मीसए । सचिसे तिविहे पण्णत्ते—दुपयाणं चउप्पयाणं अपयाणं । एक्केक्के दुविहे - परिकम्मे य वत्थुनासे य । तत्थ दुपयाणं घयाइणा वण्णाइकरणं, तहा कण्ण-खंधवणं च । चप्पयाणं सिक्खागुणविसेसकरणं । एवं अपयाणं रक्खा वढणं च, अंबाइफलाणं च कोद्दव-पलालाइसु प्पयाणं । वत्थुणासे [सचित्ताणं ] पुरिसादीणं खग्गादीहिं विणासकरणं । चित्ताणं गुडादीणं जलणसंजोएणं महुरत्तणगुणविसेंसकरणं, विणासो य खारादीहिं । मीसदव्वाणं थासगाइ विभूसियाण भासादीण सिक्खागुणविसेसकरणं । से किं तं खेत्तेवक्कमे ? २ जं णं खेत्तस्स हल - कुलियादीहिं जोग्गयाकरणं, विणासकरणं गयचंदणादीहिं । से किं तं कालोव कमे ? २ जण्णं णालियादीहिं कालपरिमाणोवलक्खणं । सं० संवा० ॥ २. दुपए चउप्पए अपए । एक्केके संवा० ॥ ३. कावोयाणं मु० । कावडियाणं मुपा० ॥ ४. अपभोव खं० ॥ ५. मलधारिसम्मतसूत्रवाचनापेक्षया खण्डितमिदं सूत्रम्, न चोपलब्धं तत्सम्मतसूत्रवाचनाप्रत्यन्तरमिति यथोपलब्धं सूत्रमत्रोद्धृतमिति ॥ ६. अपओव खं० डे० वी० ॥ ७. 'चिन्ते द° जे० वा० वी० ॥ ८. मच्छंडीणं वा० ॥ ९. 'चिन्ते द° जे० बा० वी० ॥ १५ ८३. से किं तं अचिंतदव्वोवक्कमे १ २ खंडाईणं गुडादीणं मत्स्यंडीणं । से तं अचिर्त्तदव्वोवक्कमे । ७३ For Private & Personal Use Only १० www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy