SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ नंदसुते अंगपचिसु विवाहे । [ सु०९१परसमए समासिज्र्ज्जति । समवाए णं एगाइयाणं एगुत्तरियाणं ठाणगसयविवड्डियाणं भावाणं परूवणा आघविज्जइ । दुवालेसंगस्स य गणिपिडगस्स पैलवग्गे समासिज्जइ । समवौए णं परिता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्ना सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ, संखेज्जाओ ५ संगहणीओ । से णं अंगट्टयाए चउत्थे अंगे, एगे सुयक्खंधे, एगे अज्झयणे, एगे उद्देसणकाले, एगे समुद्देसणकाले, एगे चोयाले पदसयस हस्से पदग्गेणं, संखेज्जा अक्खरा, अणंता गमा, अणंता पज्जवा, परित्ता तसा, अणंता थावरा, सासत-कड-णिबद्ध-णिकाइया जिणपण्णत्ता भावा आघविज्जंति पण्णविज्जंति परूविज्जंति दंसिज्जंति णिदंसिज्जंति उवदंसिज्जंति । से एवंआया, एवंणाया, एवंविण्णाया, १० एवं चरण-करणपरूवणा आघविति । से त्तं समवाए ४ । ३६ ९१. से किं तं वियाहे ? विर्याहे णं जीवा वियाहिजंति, अजीवा वियाहिज्जंति, जीवाजीवा वियाहिज्जंति, लोए वियाहिज्जइ, अलोए वियाहिज्जइ, लोयालोए वियाहिज्जंति, ससमए वियाहिज्जइ, परसमए वियाहिज्जर, ससमयपरसमए वियाहिज्जति । वियहे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा १५ वेढा, संखेज्ना सिलोगा, संखेज्जाओ णिज्जुत्तीओ, संखेज्जाओ संग्रहणीओ, संखेज्जाओ पडिवत्तीओ। से णं अंगट्टयाए पंचमे अंगे, एगे सुयक्खंधे, एगे सातिरेगे अज्झयणसते, दस उद्देसगसहस्साइं दस समुद्देसग सहस्साईं, छत्तीसं वागरणसहस्सीई, दो लक्खा अट्ठासीतिं पयसहस्साइं पयग्गेणं, संखेज्जा अक्खरा, १. लसविहस्स मो० डे० ॥ २. पज्जवग्गे सं० । पल्लवग्गे इत्यस्यार्थः - " तथा द्वादशाङ्गस्य च गणिपिटकस्य 'पल्लवग्गे' त्ति पर्यवपरिमाणं अभिधेयादितद्धर्मसङ्ख्यानम्, यथा 'परिता तसा ' इत्यादि । पर्यवशब्दस्य च 'पल्लव' त्ति निर्देशः प्राकृतत्वात् पर्यङ्कः पल्यङ्कः इत्यादिवदिति । अथवा पलवा इव पल्लवाः - अवयवास्तत्परिमाणम् । ” इति समवायाङ्गसूत्रवृत्तौ ११३ - २ पत्रे ॥ ३. वायरस णं डे० मो० ॥ ४. सिलोगा, संखेज्जाओ संगहणीओ । से णं खं० सं० ल० शु० । सिलोगा, संखेज्जाओ निज्जुत्तीभो, संखेज्जाओ पडिवत्तीओ। से णं मो० मु० ॥ ५. 'वणया ल० ॥ ६. ज्जति खं० सं० ।। ७-८ विवाहे जे० मो० मु० ॥ ९. विवाहस्स णं जे० डे० मो० मु० ॥ १०. डे० विनाऽन्यत्र — सिलोगा, संखेज्जाओ संग्रहणीओ से णं खं० सं० ल० शु० । सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ पडिवत्तीओ। से णं जे० मो० ॥ ११. स्साई, चउरासीई पयसहस्साई पयग्गेणं, इति समवायानसूत्रे पाठः । अत्राभयदेवीया टीका - " चतुरशीतिः पदसहस्राणि पदाग्रेणेति, समवायापेक्षया द्विगुणताया इहानाश्रयणात्, अन्यथा द्वे लक्षे अष्टाशीतिः सहस्राणि च भवन्तीति । " इति ११६ - १ पत्रे । तथैतदर्थसमर्थकः “ विवाहपण्णत्तीए णं भगवतीए चउरासी पदसहस्सा पदग्गेण " इति समवायागे ८४ स्थानके सूत्रपाठोऽपि वर्त्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy