SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ - नंदिसुत्ते अणक्खर-सण्णि-असण्णि-सम्मसुयाई। [सु० ६६ ६६. से किं तं अणक्खरसुयं ? अणक्खरसुयं अणेगविहं पण्णत्तं । तं जहा ऊससियं णीससियं णिच्छूढं खासियं च छीयं च । णिस्सिंघियमणुसारं अणक्खरं छेलियादीयं ॥७८॥ से तं अणक्खरसुयं २। ६७. से किं तं सण्णिसुयं ? सण्णिसुयं तिविहं पण्णत्तं । तं जहाकालिओवएसेणं १ हेऊवएसेणं २ दिट्टिवादोवदेसेणं ३। ६८. से किं तं कालिओवएसेणं ? कालिओवएसेणं जैस्स णं अत्थि ईहा अपोहो मग्गणा गवसणा चिंता वीमंसा से णं सैण्णि ति लब्भइ, जस्स णं णत्थि १० ईहा अपोहो मग्गणा गवसणा चिंता वीमंसा से णं असण्णीति लब्भइ। से तं कालिओवएसेणं १ । ६९. से किं तं हेऊवएसेणं ? हेऊवएसेणं जस्स णं अत्थि अभिसंधारणपुब्बिया करणसत्ती से णं संण्णीति लब्भइ, जस्स णं णत्थि अभिसंधारणपुब्बिया करणसत्ती से णं असेंण्णि ति लब्भइ । से तं हेऊवएसेणं २ । ७०. से किं तं दिडिवाओवएसेणं ? दिट्ठिवाओवएसेणं सण्णिसुयस्स खओवसमेणं सण्णी लब्भति, असण्णिसुयस्स खओवसमेणं असण्णी लब्भति । से तं दिविवाओवएसेणं ३ । से तं सण्णिसुयं ३ । से तं असाण्णसुयं ४ । ७१. [१] से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णणाण-दंसणधरेहिं तेलोक्कणिरिक्खिय-महिय-पूइएहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं सव्वण्णूहि सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं, तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवाओ ४ विवाहपण्णत्ती ५ णायाधम्मकहाओ ६ २० १. णिस्संघिय ह०॥ २. जस्सऽत्थि खं० सं० ल० शु०॥ ३. अवोहो जे० मो० मु०॥४. सण्णीति जे० मो० मु० ॥ ५. °स्स पत्थि खं० सं० ल० शु० ॥ ६. अवोहो जे० मो० मु० ॥ ७. °ण्णी ल° खं० सं० डे. ल. शु० ॥ ८. जस्सऽस्थि खं० सं० ल० शु० ॥ ९. सण्णि तिल डे० शु० । सण्णी ल°खं० सं० जे० ॥ १०. असण्णी ल° खं० सं० जे० डे० ल. शु०॥ ११-१२. °वादोव खं० । °वातोव सं०॥ १३. कचहित-महिय-पूइएहिं चू०, अनुयोगद्वारेषु (सू. ५०. पृ. ६८) च ॥ १४. °पडुप्प° जे० मो० मु० ॥ १५. °दंसीहिं० सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy