________________
नंदिसुत्ते मणपजवणाणं। [सु० २९उस्सप्पिणीओ अतीतं च अणागतं च कालं जाणइ पासइ ३। भावओ णं ओहिणाणी जहण्णेणं अणते भावे जाणइ पासइ, उक्कोसेणं वि अणंते भावे जाणइ पासइ, सव्वभावाणमणंतभौगं जाणइ पासइ ४ । २९. ओही भवपच्चइओ गुणपच्चइओ य वैण्णिओ एसो।
तस्स य बहू वियप्पा दव्वे खेत्ते य काले य ॥५३॥ णेरइय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति ।
पासंति सव्वओ खलु, सेसा देसेण पासंति ॥ ५४॥" से तं ओहिणणं ।
[सुत्ताई ३०-३३. मणपजवणाणं] ३०. [१] से किं तं मणपज्जवणाणं १ मणपज्जवणाणे णं भंते ! किं मंणुस्साणं उप्पज्जइ अमणुस्साणं ? गोयमा ! मणुस्साणं, णो अमणुस्साणं ।
[२] जइ मणुस्साणं किं सम्मुच्छिममणुस्साणं गब्भवकंतियमणुस्साणं ? गोयमा ! णो सम्मुच्छिममणुस्साणं, गब्भवतियमणुस्साणं ।
[३] जइ गब्भवऋतियमणुस्साणं किं कैम्मभूमिअगब्भवतियमणुस्साणं १५ अकम्मभूमिअगब्भवभूतियमणुस्साणं अंतरदीवगगब्भवतियमणुस्साणं १ गोयमा !
कम्मभूमिअगब्भवतियमणुस्साणं, णो अकम्मभूमिअगमवकंतियमणुस्साणं, णो अंतरदीवगगब्भवक्कंतियमणुस्साणं ।
[४] जइ कम्मभूमिअगब्भवतियमणुस्साणं किं संखेजवासाउयकम्मभूमिअगब्भवक्कंतियमणुस्साणं असंखेजवासाउयकम्मभूमिअगब्भवतियमणुस्साणं ? २० गोयमा ! संखेज्जवासाउयकम्मभूमिअगब्भवतियमणुस्साणं, णो असंखेजवासाउय
कम्मभूमिअगम्भवभूतियमणुस्साणं ।
१. सेणं पि अणंते खं०॥ २. भागो ४ । खं० चू० ह०॥ ३. वण्णिमओ दुविहो हपा० मपा०॥ ४. तस्सेय बहुवि सं०॥ ५. इयं गाथा चूर्णिकृद्भिर्न स्वीकृता । ६. सम्मत्तं मोहि खं० ॥ ७. °णाणपञ्चक्खं मु०॥ ८. °णाणं भंते! जे० मो० ॥ ९. मणूसाणं सं० । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥ १०. उप्पजइ इति खं० सं० नास्ति ॥ ११. कम्मभूमगगब्भ मो० मु० ह० म० विनाऽन्यत्र । एवमग्रेऽपि अस्मिन् ३० सूत्रे सर्वत्र ज्ञेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org