SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २३] नंदसुत्ते आणुगामि-अणाणुगामिओहिणाणं । पुरिसे उक्कं वा चुंडलिअं वा अलायं वा मणिं वा जोई वा पदीवं वा पुरओ काउं पणोल्लेमाणे पणोल्लेमाणे गच्छेजा । से त्तं पुरओ अंतगयं 1 १९. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए के पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा मग्गओ काउं अणुकड्डेमाणे अणुकडेमाणे गच्छेजा । से त्तं मग्गओ अंतगयं २ | 1 २०. से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए इ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकडेमाणे परिकडेमाणे गच्छेन्ना । से तं पासओ अंतगयं ३ । से तं अंतगयं । १० २१. से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मत्थए काउं गच्छेजा । से तं मज्झगयं । १५ २२. अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, मैग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, पासओ अंतगएणं ओहिणाणेण पासओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मज्झगएणं ओहिणाणेणं सव्वओ समंता संखेजाणिवा असंखेज्जाणि वा जोयणाइं जाणइ पासइ । से तं आणुगामियं ओहिणाणं १ । ११ २३. से किं तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से. २० जहाणामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं १. १८-२१ सूत्रेषु चुडलियं स्थाने चडुलिअं इति पाठः जे० मो० । १८ - २१ सूत्रेषु चडुलिअम्वा अलायम्वा पदीवम्वा मणिम्वा जोतिम्वा इतिरूपः पाठः खं० प्रतौ वर्तते ॥ २. १८ - २१ सूत्रेषु अयं वा पदीवं वा मणिं वा जोतिं वा पुरओ इति पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते । न खलु चूर्णि-वृत्तिकृत्सम्मतः पाठः कुत्राप्यादर्शे उपलभ्यते, तथापि व्याख्याकृन्मतानुसारेणास्माभिः परानृत्य मूले पाठ उद्धृतोऽस्ति । अलायं वा मणि वा पदीवं वा जोतिं वा पुरओ इति मु० पाठस्तु नास्मत्समीपस्थेषु आदर्शेषु ईक्ष्यते ॥ ३ काउं समुग्वहमाणे समुन्वहमाणे गच्छिना जे० मो० मु० ॥ ४. ' मग्गओ...पासइ' इतिसूत्रांश: 'पासओ पासह' इतिसूत्रांशश्च खं० सं० प्रत्योः पूर्वापरक्रमव्यत्यासेन वर्त्तते ॥ ५. समत्ता चूपा० ॥ ६-७ ओहिन्नाणं डे० ल० ॥ ८- ९. अगणिट्ठा खं० सं० ल० शु० ॥ ...... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy