SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ५ नंदिसुत्ते परिसा-णाणविहाणाइ । [सुत्तं ७. परिसा] ७. सेल-घण १ कुडग २ चालणि ३ परिपूणग ४ हंस ५ महिस ६ मेसे ७ य । मसग ८ जलूग ९ बिराली १० जाहग ११ गो १२ भेरि १३ आभीरी १४ ॥४४॥ सा समासओ तिविहा पण्णता, तं जहा-जाणिया १ अजाणिया २ दुब्वियंडा ३ ॥ [सुत्ताई ८-९. णाणविहाणं] ८. णाणं पंचविहं पण्णत्तं । तं जहा-आमिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५। ९. तं समासओ दुविहं पण्णत्तं, तं जहा-पञ्चक्खं च परोक्खं च । [सुत्ताई १०-१२. पञ्चक्खणाणविहाणं] १०. से किं तं पञ्चक्खं ? पञ्चक्खं दुविहं पण्णत्तं । तं जहा-इंदियपञ्चक्खं च णोइंदियपञ्चक्खं च। 1. आभीरे चू० ॥ २. यढिया खं० सं० डे. ल.॥ ३. एतत्सूत्रानन्तरं जे० डे० मो० शुसं० मु० प्रतिषु चूर्णि-वृत्तिकृगिरव्याख्यातोऽधिकोऽयं सूत्राभासः प्रक्षिप्तः पाठ उपलभ्यते-- जाणिआ जहा खीरमिव जहा हंसा जे घुटृत्ति इह गुरुगुणसमिद्धा । दोसे य विवज्जती तं जाणसु जाणियं परिसं ॥ अजाणिमा जहा जा होह पगइमहुरा मियछावय-सीह-कुक्कुडगभूया। रयणमिव असंठविया अजाणिया सा भवे परिसा ॥ दुन्त्रियड्ढा जहा न य कत्था निम्माओ न य पुच्छह परिभवस्स दोसेण । वत्थि ब्व वायपुण्णो फुटइ गामेल्लयवियड्ढो । एतत्पाठविषये जे० प्रतावियं टिप्पणी केनापि विदुषा टिप्पिता दृश्यते-"जाणियेत्यारभ्य एतद् गाथात्रयं वृत्तौ न व्याख्यातम् , अतोऽन्यकर्तृकं सम्भाव्यते।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy