SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [सु०६ नंदिसुत्ते थेरावलिआ। [सुत्तं ६. थेरावलिआ] ६. सुहम्मं अग्गिवेसाणं 'जंबूणामं च कासवं । पभवं कच्चायणं वंदे वच्छं 'सेजंभवं तहा ॥ २३ ॥ जसमदं तुंगियं वंदे संभूयं चेव माढरं । भद्दबाहुं च पाइण्णं थूलभदं च गोयमं ॥ २४ ॥ एलातूचसगोतं वंदामि महागिरिं सुहत्थिं च । तत्तो कोसियगोत्तं बहुलस्स सरिव्वयं वंदे ॥ २५॥ हारियगोत्तं साइं च वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं संडिल्लं अजजीयधरं ॥ २६ ॥ तिसमुद्दांयकित्तिं दीव-समुद्देसु गहियपेयालं । वंदे अजसमुदं अक्खुभियसमुद्दगंभीरं ॥ २७॥ भणगं करगं झरगं पभावगं णाण-दंसणगुणाणं । वंदामि अजमंगु सुयसागरपारगं धीरं ॥ २८ ॥" णाणम्मि दंसणम्मि य तव विणए णिचकालमुज्जुत्तं । अजाणंदिलखमणं सिरसा वंदे पसण्णमणं ॥ २९ ॥ १. जंबुणामं सं० ॥ २. सिजंभवं ल० मो०॥ ३. पायनं डे. ल. ॥ ४ °वच्छस सं० डे. ल.। वत्सस शु० ॥ ५. 'गुत्तं शु. ल. ॥ ६. कासवगो' चू० ॥ ७. यगुत्तं सायं च डे० शु० ल० ॥ ८. जीवधरं चूपा० । “तेषां शाण्डिल्याचार्याणां आर्यजीतधर-आर्यसमुद्राख्यौ द्वौ शिष्यावभूताम् , आर्यसमुद्रस्याऽऽर्थमङ्गुनामानः प्रभावकाः शिष्या जाताः” इति हिमवन्तस्थविरावल्याम् पत्र ९॥९. खाइकित्तिं ल० ॥१०. भज्जमंगू ल०॥११. अष्टाविंशतितमगाथानन्तरं शु० प्रति विना सर्वास्वपि सूत्रप्रतिषु गाथायुगलमिदमधिकमुपलभ्यते वंदामि अजधम्म वंदे तत्तो य भद्दगुत्तं च । तत्तो य अजवहरं तव-नियमगुणेहिं वयरसमं ॥ वंदामि अजरक्खियखमणे रक्खियचरित्तसव्वस्से । रयणकरंडगभूमो अणुओगो रक्खिभो जेहिं ॥ अपि च चूर्णिकार-श्रीहरिभद्रसूरि-श्रीमलयगिरिभिरपि इमे गाथे व्याख्याते न स्तः । तथा एतद्गाथायुगलविषये जे० प्रतावियं टिप्पण्यपि वर्तते-“वंदामि अजधम्म० एतदपि गाथाद्वयं न वृत्तौ विवृतम् , आवलिकान्तरसम्बन्धित्वादिति सम्भाव्यते” ॥ १२. अज्झानंदिल° खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy