SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्कः १ २-४ ५-२२ २३ २४ २५-२८ २९ ३० Jain Education International लघुनन्दी - अनुज्ञानन्दीविषयानुक्रमः विषयः अनुज्ञाया नामानुज्ञा-स्थापनानुज्ञादिभेदैः षड्विधो निक्षेपः १-२ नामानुज्ञा-स्थापनानुज्ञे, तयोः स्वरूपं भेदाश्च ३ द्रव्यानुज्ञा सू. ५. सू. ६. सू. ७. द्रव्यानुज्ञाया आगमतो द्रव्यानुज्ञा नोआगमतो द्रव्यानुज्ञा चेति भेदद्वयम् आगमतो द्रव्यानुज्ञा नोआगमतो द्रव्यानुज्ञाया ज्ञशरीरद्रव्यानुज्ञा भव्यशरीरद्रव्यानुज्ञा ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यानुज्ञा च ४ क्षेत्रानुशा ५ कालानुशा ६ भावानुज्ञा गा. १ अनुज्ञाप्रवृत्ति प्रारम्भ निरूपणम् गा. २-३ अनुज्ञाया एकार्थिकाः शब्दाः पृष्ठाङ्गः ४९ ४९ ४९-५२ For Private & Personal Use Only ४९ ४९ सू. ८-९. ज्ञशरीरद्रव्यानुज्ञा; भव्यशरीरद्रव्यानुज्ञा सू. १०-२२. ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यानुज्ञायास्त्रयो भेदाःलौकिकी कुप्रावचनिकी लोकोत्तरिकी च, एतेषां त्रयाणामपि भेदानां प्रत्येकं त्रयस्त्रयो भेदा:- सचित्ता अचित्ता मिश्रिका च ५० -५२ (सू. १० - १२ ) ५० ५० ५२ ५२ ५२-५३ ५३ ५३ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy