SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १९४ सिरिउज्जोयण सूरिविरइयकुवलयमाला कहाअंतग्गयं तओ मणिरहकुमारेण वि 'इच्छं ' ति अणुमण्णमाणेण समाढत्ता चउखंधा आराहणा काउं । कयसंलेहणाकम्मो दिण्णालोयण वित्थरो णिसण्णो तक्कालप्पा ओग्गे फासुयसंथारए ॥ ५ ॥ तत्थ भणिउं समाढत्तो, अवि य -> [गा. ६ - ४१. मणिरह मुणिकया चउक्खंधा आराहणा ] 2190. पणमामि तित्थनाहं तित्थे तित्थाहिवं च उसभजिणं । अवसेसे' तित्थयरे वीरजिणिदं च नमिऊणं ॥ ६ ॥ 2191 णमिऊण गणहरिंदे आयरिए धम्मदायए सिरसा । मऊण सव्वसाहू चउव्विहाराहणं वोच्छं ॥ ७ ॥ 2192. णाणे १ दंसण २ चरणे ३ वीरिय ४ आराहणा चउत्थी उ । अवियप्पा, तं चिय वोच्छामि ता निउणं ॥ ८ ॥ 2193 पढमं काले विणए बहुमाणुवहाण तह अणिण्हवणे । वंजण अत्थ तदुभe णाणस्साऽऽराहओ तेसु ॥ ९॥ 2194. जो काले सज्झाओ सो ण कओ, जो कओ अकालम्मि । जं जहकालं ण कैयं तं शिंदे तं च गरिहामि ॥ १० ॥ 2195. अब्भुट्ठाणं अंजलि आसणदाणं च विणयपडिवत्ती । जा न कयऽम्ह गुरूणं तमहं निंदामि भावेणं ॥ ११ ॥ 2196. भावेण अणुदिणं चिय एस गुरू पंडिओ महप्पा य । ण कओ जो बहुमाणो मिच्छा हो दुक्कडं तस्स ॥ १२ ॥ 2197. जं जत्थ तवचरणं अंगोवंगेसु तह पइण्णेसु । कथं उवहाणं मे इहि निंदामि तं सव्वं ॥ १३ ॥ 2198 असुयं पि सुयं भणियं, सुयं पि असुयं ति मूढभावेणं । हवियं तमहं णिंदामि भावेणं ॥ १४ ॥ अण्णा 0 १. मारो वि मुद्रितायां कुवलयमालाकथायाम् ॥ २. °से वि जिणवरे वीर प्रत्यन्तरे ॥ ३. कडं खे० ।। ४. आसण णीयं च मुकु० ।। ५. ति कह वि मूढेणं । मुकु० प्रत्य० ॥ ६. अण्णाओ खे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001045
Book TitlePainnay suttai Part 2
Original Sutra AuthorN/A
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1987
Total Pages427
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_anykaalin, & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy