SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तेत्तीसइमं सयं-बारस एगिदियसयाणि [पढमे एगिदियसए पढमो उद्देसओ] [सु. १-१६. एगिदियभेय-पभेया, तेसु य कम्मपगडिबंध-वेदणपरूवणं] १. कतिविधा णं भंते ! एगिदिया पन्नत्ता ? गोयमा ! पंचविहा एगिदिया पन्नत्ता, तंजहा-पुढविकाइया जाव वणस्सतिकांइया । २. पुढविकाइया णं भंते! कतिविहा पन्नत्ता ? गोयमा ! दुविहा पन्नत्ता, तं जहा-सुहुमपुढविकायिया य, बायरपुढविकाइया य । ३. सुहुमपुढविकाइया णं भंते ! कतिविहा पन्नत्ता १ गोयमा ! दुविहा पन्नत्ता, तं जहा–पज्जता सुहुमपुढविकाइया य, अपजत्ता सुहुमपुढविकाइया य। ४. बायरपुढविकाइया णं भंते ! कतिविहा पन्नत्ता १ एवं चेव । १० ५. एवं आउकाइया वि चउक्कएणं भेऍणं णेतव्वा । ६. एवं जाव वणस्सतिकाइया। ७. अपजत्तासुहुमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अट्ठ कम्मप्पगडीओ पन्नत्ताओ, तं जहा-नाणावरणिनं जाव अंतरायियं। १५ ८. पंजत्तासुहमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अट्ट कम्मप्पगडीओ पन्नत्ताओ, तं जहा-नाणावरणिजं जाव अंतरायियं । ९. अपज्जत्ताबायरपुढविकायियाणं भंते ! कति कम्मपगडीओ पन्नत्ताओ ? एवं चेव। १०. पजत्ताबायरपुढविकायियाणं भंते ! कति कम्मप्पगडीओ० १ एवं चेव। १. कातिया जे० ला ४, एवमन्यत्रापि बहुशोऽयं पाठभेद उपलभ्यते ॥ २. एणं भाणियब्वा जे. मु० । एणणेयव्वा जं०॥ ३. अपजत्तय→अपजत्तअ= अपजत्ता। एवमन्यत्रापि ज्ञेयम्॥ १. पजत्तय-→ पजत्तअपज्जत्ता। एवमन्यत्रापि ज्ञेयम् ॥ १११४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy