SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ३१ उ०५-१२ ४. एवं चउसु वि जुम्मेसु, नवरं परिमाणं जाणियव्वं, परिमाणं जा कण्हलेस्सउद्देसए । सेसं एवं चेव । सेवं भंते ! सेवं भंते ! त्ति। ॥ ३१.४॥ [पंचमो उद्देसओ [सु. १-४. चउव्विहखुड्डगजुम्मभवसिद्धियनेरइयाणं उववायं पडुच्च विविहा परूषणा] १. भवसिद्धीयखुड्डाकडजुम्मनेरइया णं भंते ! कओ उववजंति ? किं नेरइए० १ एवं जहेव ओहिओ गमओ तहेव निरवसेसं जाव नो परप्पयोगेणं १० उववति। २. रतणप्पभपुढविभवसिद्धीयखुड्डाकडजुम्मनेरतिया गं० १ एवं चेव निरवसेसं। ३. एवं जाव अहेसत्तमाए। ४. एवं भवसिद्धीयखुड्डातेयोगनेरइया वि, एवं जाव कलियोगो ति, नवरं १५ परिमाणं जाणियव्वं, परिमाणं पुवमणियं जहा पढमुद्देसए । सेवं भंते ! सेवं भंते ! त्ति। ॥३१.५॥ [छट्ठो उद्देसओ] [सु. १-२. चउबिहखुड्डगजुम्मकण्हलेस्सभवसिद्धियनेरइयाणं उववायं पडुच्च परूवणा १. कण्हलेस्सभवसिद्धीयखुड्डाकडजुम्मनेरइया णं भंते ! कओ उववजंति १० एवं जहेव ओहिओ कण्हलेस्सउद्देसओ तहेव निरवसेसं । चउसु वि जुम्मेसु भाणियव्वो जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy