SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ तीसइमं सयं-समवसरणसयं [पढमो उद्देसओ] [सु. १ समोसरणस्स किरियाषाइआइभेयचउकं] १. कति णं भंते! संमोसरणा पन्नत्ता ? गोयमा! चत्तारि समोसरणा पन्नत्ता, तं जहा-किरियावादी अकिरियावादी अन्नाणियवादी वेणैइयवादी। ५ [सु. २-२१. जीवेसु एक्कारसठाणेहिँ किरियावाइआइसमोसरणपरूवणं] २. जीवा णं भंते! किं किरियावादी, अकिरियावादी, अन्नाणियवादी, वेणइयवादी? गोयमा! जीवा किरियावादी वि, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि। ३. सलेस्सा णं भंते ! जीवा किं किरियावादी० पुच्छा। गोयमा ! १० किरियावादी वि जाव वेणइयवादी वि। ४. एवं जाव सुक्कलेस्सा। ५. अलेस्सा णं भंते! जीवा० पुच्छा। गोयमा! किरियावादी, नो अकिरियावादी, नो अन्नाणियवादी, नो वेणइयवादी। ६. कण्हपक्खिया णं भंते ! जीवा किं किरियावादी० पुच्छा। गोयमा ! १५ नो किरियावादी, अकिरियावादी वि, अन्नाणियवादी वि, वेणइयवादी वि। ७. सुक्कपक्खिया जहा सलेस्सा। ८. सम्मद्दिट्टी जहा अलेस्सा। ९. मिच्छादिट्ठी जहा कण्हपक्खिया। १. “समोसरण त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि। समवसृतयो वा-अन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित् केषाश्चिद्वादिनामवताराः समवसरणानि" अवृ० ॥ २. "एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथाऽपीहाद्याः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति” अवृ०॥ १०९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy