SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १०९० १०९० वियाहपण्णत्तिसुत्तं [स०२९ २० २-११ ५. एवं जाव वेमाणियाणं । जस्स जं अत्थि तं एएणं चेव कमेणं भाणियव्वं । ६. जहा पावेण दंडओ, एएणं कमेणं अट्ठसु वि कम्मप्पगडीसु अट्ट दंडगा भाणियव्वा · जीवाईया वेमाणियपज्जवसाणा। एसो नवदंडगसंगहिओ पढमो ५ उद्देसओ भाणियव्वो। - सेवं भंते ! सेवं मंते ! ति०। । ॥ २९.१॥ बीओ उद्देसओ] [सु. १-७. अणंतरोषवन्नएमु चउपीसइदंडएमु छव्वीसइमसयनिद्दिट्ठएकारसठाणेहिं पावकम्म-कम्मडगाणं सम-विसमपट्टवण निट्ठषणाई पडुच्च परूषणं] १. [१] अणंतरोववन्नगा णं भंते ! नेरतिया पावं कम्मं किं समायं पट्ठविंसु, समायं निट्ठविंसु० पुच्छा। गोयमा! अत्थेगइया समायं पट्टविंसु, समायं निर्विसु; अत्थेगइया समायं पट्टविंसु, विसमायं निर्विसु । [२] से केणद्वेणं भंते ! एवं वुच्चइ-अत्थेगइया समायं पट्टर्विसु० तं चेव। गोयमा ! अणंतरोववन्नगा नेरतिया दुविहा पन्नत्ता, तं जहा-अत्थेगइया समाउया समोववन्नगा, अत्थेगइया समाउया विसमोववन्नगा। तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्टविंसु, समायं निढर्विसु। तत्थ णं जे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्टविंसु, विसमायं २० निट्ठविंसु । सेतेणढणं० तं चेव । २. सलेस्सा णं भंते ! अणंतरोववन्नगा नेरतिया पावं. १ एवं चेव । ३. एवं जाव अंणागारोवयुत्ता। ४. एवं असुरकुमारा वि। ५. एवं जाव वेमाणिया । नवरं जं जस्स अत्थि तं तस्स भाणितव्वं । १. अणगा जे० ज०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy