SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ विसेसनाम अग्गभूति अग्गिवेसायण भघ अच्छ मच्छिद भजिय अज्जचंदणा अज्जुण "" भट्ठियगाम अत अणुभोगद्दार अणुवालय अतिमुक्त थब्वणवेद अदूभरह भदमागहा अन्नवालय अभिनंदण अभीय + 'कुमार अम्मर Jain Education International ३. तइयं परिसिट्ठ वियाहपण्णत्तिसुत्तंतग्गयाणं विसेसणामाणमणुकमो पिट्ठको विसेसनाम अयंपुल किं ? निर्मन्थः - गणधरः ११९, १२२, १२३, १२४, १२५ दिक्चरः; पार्श्वस्थः; पार्श्वापत्ययभिक्षुर्वा ६८९ हदः १०८ जनपदः ७२१ दिक्चरः, पार्श्वस्थः, पार्श्वापत्यीय भिक्षुर्वा ६८९ ૮૭ तीर्थकर : निर्मन्थनी - भगवतो महावीरस्य शिष्या ४५४ दिक्चरः, पार्श्वस्थः, पार्श्वपत्यीय भिक्षुर्वा ६८९ गोशालककल्पितव्यक्तिविशेषः ७११ ६९३ प्रामः तीर्थकरः ८७७ जैनागमः २०१, ७७७ आजीवकोपासकः ३५९ निर्मन्थः - भगवतो महावीरस्य शिष्यः १९७ वेदग्रन्थः ७७, ४५० क्षेत्रम् ३३४ भाषा २०० अन्ययूथिकमुनिः ३१२ तीर्थकरः ८७७ राजपुत्रः परिवाजकः ६४२, ६४३, ६४४, ६४५ ५५३, ६८१, ६८२ भर अरुणवर अरुणोद - दय अवविह अंग अंगमंदिर अंतकिरियापद आणंद 33 आणंदरक्खिय आयार जलभिया भावस्सय महारुद्देस इक्खाग इतिहास इसिभद्दपुत्त For Private & Personal Use Only कि ? पिट्ठको आजीवकोपासकः ३५९, ७२२, ७२३, ७२४, ७२५ तीर्थकर : द्वीप: समुद्रः आजीवकोपासकः जनपद: चैत्यम् जैनागमः - प्रज्ञापना सूत्रस्य विंशतितमं पदम् निर्ग्रन्थः - भगवतो महावीरस्य शिष्यः ७०५, ७०९, ७१०, ७११ ६९६ ८७७ ११०, २४७ ११०, ११२, २४७, ६४० ३५९ ७२१ ७१४ गृहस्थः निर्ग्रन्थ:- पार्श्वापत्यीयः स्थविरः जैनागमः ७६४, ८७८, १०४ ९८७ जैनागमः नगरी ५५४, ५५५, ५५७, ५५८ ५५९, ५६६, ७१४ ४६३ २३ "" - प्रज्ञापना सूत्रस्याष्टाविंशतितमपदस्य प्रथमोद्देशकः २३३, ५१२, ८३४ ८७९ ७७ ५५५ तः ५५७, ५६६ वंशः शास्त्रम् श्रमणोपासकः www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy