SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १०७५ सु० ३२-५२] जीवाईसु एक्कारसठाणेहिं कम्मट्टगबंधपरूवणं ४२. वाणमंतरस्स जहा असुरकुमारस्स । ४३. जोतिसिय-वेमाणियस्स एवं चेव, नवरं लेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं । [सु. ४४-४५. जीव-चउवीसइदंडएसु नाणावरणिज-दसणावरणाई पडुच्च चउत्थाइतेत्तीसइमसुत्तंतग्गयएकारसठाणपरूवणं] ४४. जीवे णं भंते ! नाणावरणिजं कम्मं किं बंधी, बंधति, बंधिस्सति० १ एवं जहेव पावस्स कम्मस्स वत्तव्वया भणिया तहेव नाणावरणिजस्स वि भाणियबा, नवरं जीवपए मणुस्सपए य सकसायिम्मि जाव लोभकसाइम्मि य पढम-बितिया भंगा। अवसेसं तं चेव जाव वेमाणिए। ४५. एवं दरिसणावरणिजेण वि दंडगो भाणियन्वो निरवसेसं। [सु. ४६-६१. जीव-चउवीसइदंडएसु वेदणिज्जं पडुच्च चउत्थाइतेत्तीसइमसुतंतग्गयएक्कारसठाणपरूवर्ण] ४६. जीवेणं भंते ! वेयणिज्जं कम्मं किं बंधी० पुच्छा। गोयमा ! अत्थेगतिए बंधी, बंधति, बंधिस्सति; अत्थेगतिए बंधी, बंधति, न बंधिस्सति; अत्यंगतिए बंधी, न बंधति, न बंधिस्सति। ४७. सलेस्से वि एवं चेव तंतियविहूणा भंगा। ४८. कण्हलेस्से जाव पम्हलेस्से पढम-बितिया भंगा। ४९. सुक्कलेस्से ततियविहूणा भंगा। ५०. अलेस्से चरिमो। ५१. कण्हपक्खिए पढम-बितिया। ५२. सुक्कपक्खिए ततियविहूणा । २० 1. दंडगा भाणियव्वा निरवसेसा जे० ॥ २. “इह तृतीयस्याभावः पूर्वोक्तयुक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग् नावगम्यते, 'बंधी, न बंधइ, न बंधिस्सति' इत्येतद् अयोगिन एव संभवति, स च सलेश्यो न भवतीति । केचित्पुनराहुः-'अत एव वचनाद् अयोगिताप्रथमसमये घण्टालालान्यायेन परमशुकलेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः सम्भवति'। तत्त्वं तु बहुश्रुतगम्यमिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy