SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भगवतीए वियाहपण्णत्तीए उद्देसविही १९८७ कवाडकट्ठमादी अकप्पितेण दव्वेण लित्तं तं न उवहणति। जति तं दव्वं ण छिवति। जोगवाहिणा हत्थसतबाहिं एगागिणा ण गंतव्वं । अध कहिंचि भत्त-पाणं उवहतं ताहे जइ कप्पितेण पाणएणं भाणं हत्था वा कप्पियाओ उल्लेहिं वि हत्थेहिं तुल्ले वि पत्ते घेप्पति। अह अकप्पिएण पाणएण कप्पिया सते सते परियट्टिते परियट्टावणियकाउस्सग्गो कीरइ। खंदय-चमरेसु य गमियाणं सोलस ५ काउस्सग्गो खंदय-चमर-गोसाला पढिजंति। काउस्सग्गेण परियट्टिजंति। काउस्सग्गेण चेव जति पुण धम्मं कहेति । अब्भत्थेइ वा कोति ताहे द्वितो काउस्सग्गेणं कति। पण्णत्ती पुण उद्दिसिज्ज (१ ज्ज) ति। सुक्कपक्खे उस्सग्गेण कण्हपक्खे वा जाव पंचमी। जति साहगं अणुकूलं अत्थि। उद्देसणक्खत्तेसु · दससु अणंतरे भणिता। सेसाइं थिराइं दिवड्ढखेत्ताई रोहिणिमादीणि जोगो उच्चारिज्जति १० . उदिसंतेहिं ॥छ॥ पण्णत्तीए उद्देसो सम्मत्तो ॥छ॥ मंगलं महाश्री ॥छ॥ शुभं भवतु॥छ॥छ॥> वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी । मज्झं पि देउ मेहं बुहविबुहणमंसिया णिचं ॥१॥ सुयदेवयाए णमिमो जीए पसाएण सिक्खियं नाणं । अण्णं पवयणदेवी संतिकरी तं नमसामि ॥२॥ सुयदवेया य जक्खो कुंभधरो बंभसंति वेरोट्टा। विजा य अंतहुंडी देउ अविग्धं लिहंतस्स ॥१॥ १. सू०-ला ४प्रत्योरुपलभ्यमानमेतद् गाथाद्वयं जे०-खं०-ला१प्रतिषु नास्ति ॥ २. °मि ॥२॥ भगवत्यंगं समाप्तं संपूर्ण ॥ ला ४, ला ४ प्रतिलेखकपुष्पिका ग्रन्थस्यास्य प्रथमभागस्य सम्पादकीयादवसेया। एवं ला१प्रतिविषयेऽपि ॥ ३. जेसलमेरस्थितश्रीजिनभद्रसूरिजैनज्ञानभण्डारगतैकादशकमाङ्कात्मकताडपत्रीयप्रतौ, ला१प्रतौ, मु०प्रतौ चेयं गाथोपलभ्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy